________________
विधिशेषप्रेकरणे एकशेषप्रकरणम् ।
४३ मणोरेकशेषापत्तः । 'देवदेवः' इत्यादावतिप्रसङ्गाच्च । प्रत्युत आवृत्त्यो. भयविशेषणत्वे 'भैक्षम् ' इति न सिध्येत् । तथा हि भिक्षा ३ आम् अ इति स्थिते "अन्तरङ्गानपि विधीन्बहिरङ्गोऽपि" इति लुकि कृते लुका लुप्ते प्रत्ययलक्षणविरहादेकशेषो न स्यात् तथा युगपदाधिकरणवचन. तापक्षोऽपि दुर्बलः । जहत्स्वार्थायां वृत्तौ तदयोगात् । तथा च द्वितीये भाग्यम् । सेयं युगपदधिकरणवचनता दुःखा च दुरुपपादा चेति । तच तत्रैव स्फुटीकरिष्यामः । तस्मात्प्रागुक्तषट्पक्षीमध्येऽनैमित्तिकत्वपक्ष एव प्रबलः । इतरे पश्चापि हेया इति तदभिप्रायकतयैव सुत्रं व्याख्यात. म् । 'पचति' इत्यादौ तु धातोर्द्वन्द्वादिप्रसक्तिरेव नास्ति यद्वाक्यशेषो मृग्येत । न च मिलितालडादिप्रसङ्गः । धातोरित्यक्त्वस्य विवक्षितत्वा. त् । न चैकस्मादेव कर्तृद्वये लद्वयं कर्तृबहुवे लकारबहुत्वश्च स्यादिति वाच्यम्। इष्टापत्तेः। "लस्य" (अष्टा सू०३-४-७७) इत्यत्र जातिवि. वक्षया लद्वयस्य तसादयः बहूनान्तु झिथादय इति सुवचत्वात् । वस्तु. तस्तु "वर्तमाने लट्" (अष्टा०सु०३-२-१२३) इत्यादी व्याकिनिष्ठैकत्वस्य विवक्षणान्न कश्चिदोषः । अत एव 'वृक्षं वृक्षं सिञ्चति' इत्यादौ नानक स्वाभिधानार्थ विभक्तिपरम्परा नेति दिक् । 'गर्गों' इत्यादावपि पितुरे. कत्वात्प्रकृतिरेकाप्रत्ययास्तु बहवः। सर्वेषां प्रकृत्यर्यान्विताभिधायित. या "विरूपाणामपि समानार्थानाम्' (का०वा०) इति गर्गयशम्दस्य शेषः । न च पक्षे यशब्दमात्रस्यापि तदापत्तिः। विकल्पस्याष्टदोषदुष्टः त्वात् । न च विनिगमकाभावः। "अणुरपि" इति न्यायेन स्पष्टप्रतिपत्ति. सामर्थ्यस्यैव विनिगमकत्वात् । यद्वा-यत्र इत्यपि व्यक्तयैक्यं विवक्षित तम् । प्रतिप्रधानञ्च गुणावृत्तिः। गार्यशब्दत्रयस्य चैकशेषः । उभयथा यजन्तं यदग्विति लुक् । न चैवं काश्यपस्य प्रतिकृतिः काश्यपः । ततः प्रतिकृतीनां सहविवक्षायां 'काश्यपाः' इत्यत्रापि अजन्तं बहुषु वर्तत इति लुक् स्यादिति वाच्यम् । “यस्कादिभ्यो गोत्रे" (अष्टा सू० २-४-६३) इत्यतो गोत्र इत्यनुवृत्तेः । यद्यप्यपत्याधिकारादन्यत्र लौकिकं गोत्रं तथा हि "ऋषिप्रजन एव गोत्रं विवक्षितम्" इति "स्त्रीपुंसाभ्यां नमस्नो " (अष्टा सू०४-१-८७) इति सूत्रे कैयटः । तेन 'पौत्राः' 'दौहित्राः' इत्यत्र न लुगित्यवधेयम् । एतेन संख्या या कर्मभेद इत्यस्य व्युत्पादनाय प्रवृत्ते पृथक्त्वनिवेशात्संख्यया कर्मभे. दः स्यादित्यधिकरणे "सप्तदश प्राजापत्यान्" इत्युदाहृत्य
"किं त्वयं तद्धितान्तानामेकशेषः कृतो भवेत् । किंवा कृतैकशेषाणां पश्चात्तद्धितसङ्गतिः ॥"