________________
४२ शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे तृतीयान्हिकेहार पवेति नियमात । अपि च 'सर्वेषाम् ' इत्यादौ "द्वन्द्वे च" ( अष्टा० सू०१-१-३१) "विभाषाजसि" ( अष्टा०सू०१-१-३२) इति प्रवर्तेत । मत एव विरूपैकशेषो न कृतद्वन्द्वानां तेषामित्यादौ "त्यदादीनिसर्वैः" (मष्टा सू०१-२-७२) इत्येकशेष सर्वनामत्वाभावप्रसङ्गाचदेवं त्रयः पक्षा दुष्टश इति स्थितम् । सिद्धान्तस्तु धा। तथाहि-राम राम राम इत्य. प्रावयवानामिव समुदायस्याप्येका प्रातिपदिकसंक्षा तावदस्ति । मि. लितनार्थवस्वात् । न चार्थवत्समुदायानां समासग्रहणं नियमार्थमित्यु. केः कथमेतदिति वाच्यम् ? नियमस्य सजातीयविषयकत्वेन यत्र समु. दाये पूर्वो भागः पदं तत्रैव प्रवृत्तः । अत एव 'बहुपटवः' इत्यत्र प्राति. पदिकत्वं भवत्येवेत्युक्तं "अर्थवत्" (अष्टासु०१-२-४५) सूत्रे । तथा वैकार्विचनन्यायन समुदायप्रातिपदिकादेव द्विवचनबहुवचनयोरु. स्पत्तिः । तावताप्यवयवानां संख्यान्वयेनानुग्रहसम्भवात् । तथा च समुदायादेकविभक्तौ परत एकशेषः । 'रामकृष्णौ' इत्यादौ तु यद्यप्युः करीत्या समुदायादेकविभकिः प्राप्ता तथापि द्वन्द्वविधावनेकं सुबन्तमि. स्यस्यानुवृत्त्या बाध्यते । अस्मिन्पक्षे मातृमानोरपि एकशेषः प्राप्तः । एकविभकावित्यस्यावृत्या एवकारस्य चानुकर्षणेन एकविभक्तो यानि सरूपाण्येवेति व्याख्यानान भवति । यद्वा-युगपदधिकरणवचनतायां द्विवचनबहुवचनान्तानामेकशेषः । द्वन्द्वोऽप्येवम् । अजहतस्वार्थायां हि वृत्तौ "रामकृष्णौ" इत्यादौ पूर्वपदमप्युभावभिधत्ते तावेवोत्तरपदमपि । न चान्यतरवैयर्थ्यम् । परस्परसमभिव्याहारणेवोभयार्थताध्यवसा. यात् । तथा च द्वन्द्ववृत्तेः प्रागेकैकार्थतावगमेऽपि वृत्तावुभयाभिधाना. प्रत्येक द्विवचनाद्युत्पत्तिः । एवमेकशेषवृत्तावपि परार्थाभिधानं वृत्ति रिति सिद्धान्तात् । तथा च रामश्च कृष्णश्चेति लौकिकवाक्यस्यादूर विप्रकर्षेण विग्रहतया प्रदर्शनेऽपि अलौकिकद्वन्द्वकशेषयोः प्रक्रियावा. क्ये राम औ कृष्ण औ इति प्रविशति । तथा च विभक्त्यन्तानामेकशे. षोऽपि निर्बाध एव । अथ वा उपक्रम एव यथा व्याख्यातं तद्रीत्या अ. नैमित्तिक एवैकशेषः । तथा च पक्षत्रयं स्थितं सिद्धान्ते । अत्रेदमव. धेयम्-उक्तपक्षत्रयमध्येऽपि समुदायादेकविभकाविति पक्षस्तावत् दुष्ट एव मातृमातरावित्यत्रातिप्रसङ्गं वारयितुं एकविभकाविषयस्य सरूपा. ज्येवेत्येतद्विशेषणतया आवश्यकत्वे स्थिते एकशेषविशेषविशेषणत्वा. योगात् । आवृत्तौ मानाभावात् फलाभावाच्च । न च 'पयः पयो जरयः ति' इत्यादिव्यावृत्तिः फलम् । सहाविवक्षायामित्यस्य द्वन्द्वग्रहणवले. नावश्यवाच्यत्वात् । अन्यथा 'पयः पयो नयति' इत्यत्र गौणमुल्यक.