________________
विधिशेषप्रकरणे एकशेषप्रकरणम् । क्षणा चेति फलितोऽर्थः। तथा च लोकव्यवहारादेव तहसम्भवे न किञ्चिदनुपपनम् । न चैवं 'अग्निचित' इत्यादौ किबादयोऽपि प्रत्याख्या. यतामिति वाच्यम् । प्रत्ययलक्षणेन तुगागमप्रातिपदिकसंज्ञाद्यर्थ तदा. रम्भात् । तदेवं सरूपाणां विरूपाणां च सर्वमेकशेषं प्रत्याचक्षाणेनापि भगवता सरूपसूत्रमात्रं तु शास्त्रीये व्यवहारे संज्ञापरिभाषादिवद्विनापि सहविवक्षामेकशेषं विधातुं भविष्यतीत्याशयेन "द्विवचनचि" (अष्टा० सू०१-१-५९) इत्यत्र एकशेष इति भाष्येऽभिहितमिति दिक् । आर. भ्यमाणे तु सुत्रे यद्यपि षट् पक्षाः सम्भवन्ति तथापि तत्र त्रयो दुष्टा एव त्रयस्तु निर्दोषा इत्यवधेयम् । तथाहि-"पृथक सर्वेभ्यो विभक्तौ परत एकशेष: । "एकवचनान्तानां" च "अकृतद्वन्द्वानां वा" "सम. दायादेकविभक्ती वा "युगपदधिकरणवचने वा" "अनैमित्तिको वा" इति षट पक्षाः। तत्राद्ये एकशब्दः समानपर्यायस्तथा च वृक्ष स् वृक्ष स् इति स्थिते आद्ययोनिवृत्तौ स् वृक्ष स् इति स्थिते संयोगान्तस्य पदान्तस्य लोप इति व्याख्याने मध्यमस्य सोलापः । संयोगान्तं यत्पदं तदन्तस्येति व्याख्याने तु हल्ङयादिलोपः तत्रापि सुतिसीति प्रत्ययैः प्रकृतेराक्षेप इति पक्षे तु न कस्य चिल्लोपः । सर्वथाऽपीष्टरूपं न सिध्य. त्येव । आद्यन्तयोनिवृत्तौ तु स् वृक्ष स् स् इति स्यात् । परयोनिवृत्ती तु वृक्ष स् स् इति स्यात् । तथा वृक्षा अनित्या इत्यादावन्तसुप्रत्ययः श्रवणं स्यादिति दुष्ट एव प्रथमः पक्षः। द्वितीये तु वृक्ष स् इति सवि. भक्तिकस्यावस्थानात्, द्विवचनबहुवचनयोरनुत्पत्तिरेकवचनश्रवणश्च स्यात् । तृतीये तु द्वन्द्व इति अनुवयं अभिमतवाक्यार्थों यद्यपि लब्धं शक्यते तथापि अश्व अश्व औ इति स्थिते विभक्तयपेक्षाच्छेषात्पूर्वमा न्तरङ्गत्वात्समासान्तोदात्ते कृते यदि पूर्वशेषस्तर्हि सवानुदात्तं पदं स्यात । परशेषे त्वन्तोदात्तं स्यात् । इष्यते त्वाद्युदात्तम् । अशेः क्वनि न्युत्पादनात । “यो अश्वेभिर्वहते विभवोह्यश्वाः" इत्यादौ तथैव प्र. योगाच्च । किञ्च ऋक्च ऋक्च ऋचावित्यत्रान्तरङ्गत्वात "ऋक्प:" (अ. टा०स०५-४-७४) इति समासान्ते कृते विभक्तरकारेण व्यवधानादेक. शेषो न स्यात् । समासान्तो हि समासभक्तस्तमेव न व्यवदध्यात् । स्वरूपं तु व्यवदधात्येव । “समासार्थोत्तरपदस्यावयवः" इति भाष्यमतेऽपि विरूपत्वादेकशेषो दुर्लभः । "विरूपाणामपि समानार्थानाम्" ( का० वा०) इति तु यद्यपि प्राप्नोति तथापि पक्षे ऋव इत्यस्य शेषे टापि 'ऋचे' 'ऋचा' इत्याधपि स्यात् । एवं पथा पथौ इत्याद्यपि पक्षे स्यात् । अपि च 'करौ' 'कराः' इत्यादि न सिध्येत् । प्राण्यङ्गानां समा.