________________
३- शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे तृतीयान्हिकेतिव्यस्थ कार्य नक्षत्र एवेति व्याख्यास्यते । तेन "तिष्यपुष्ययोनक्षत्राणि यलोपः" (का वा०) इति सिद्धम् । तस्माद्वहिरव्यावृत्त्या योगविभागेन वा कृतार्थ नक्षत्रग्रहणं यं पर्यायग्रहणाथै स्यात् । उच्यते-अकर्मकशब्दः श्रुत्यैव कर्म व्यावर्चयन् मुख्यमन्तरङ्गमेव व्यावर्तयतीति युक्तम् । नक्षत्रशब्दस्तु स्वार्थार्पणप्रनाड्या अर्थान्तरं व्यावर्तयन्त्रवि शेषादुभौ व्यावर्तयतीति नाधं फलम् । नापि द्वितीयम् । पुण्यार्थवचः नस्यावश्यकत्त्वात् । अत एव पक्षद्वयेऽप्यपरितोषाद्भाप्ये पक्षान्तर मुक्तम् । द्वन्ध इति किम् ? यस्तिव्यस्तौ पुनर्वसू येषान्ते तिष्यपुनर्वसवः । तिप्यादय एव विपर्ययविषया इह बहुवीहिणोच्यन्ते। अतो भवत्ययं नक्षत्रसमासः न तु द्वन्द्वः । बहुवचनस्य किम् ? इदं तिष्यपुनर्वसु । सधै द्वन्द्वो विभाषयैकवत् । न्यायसिद्धं चेदम् । प्राण्यादीनां समा. हार एवेति हि नियमः। न तु विपरीतः। "चाथै द्वन्द्वः" (अष्टा सू०) २-२-२९) इति पृथग्विधानात् । प्रकृतसूत्रे बहुवचनग्रहणाचेति दिक् । इति श्रीशब्दकौस्तुभे प्रथमस्याध्यायस्य द्वितीये पादे
द्वितीयमान्हिकम् ।
सरूपाणामेकशेष एकविभक्तो [अष्टा०सू०१-२-६४] । समानायां विभको यानि सरूपाण्येव दृष्टानि तेषां मध्ये एक एव शिष्यते । अनैमित्तिकत्वेनान्तरङ्गोऽयमेकशेषः सुबुत्पत्तेः प्रागेव उघन्ताबन्त. प्रातिपदिकानां प्रवते । हरिणी मृगी हरितवर्णा च, तयोः सह विव. क्षायां हरिण्यौ हरिण्यः। क्षितिक्षान्त्योः क्षमा । "वासोन सम्यक् क्षमा योश्च तस्मिन्" इति श्रीहर्षः, "श्रियो नरेन्द्रस्य निरीक्ष्य तम्य" इति च । "सकृच्छुतात्सकदर्थः प्रत्ययः" इति मते शब्दसारूप्येऽपि द्वन्द्वः स्यात् । अथाऽपि तन्त्रणानेकार्थताभ्युपगम्यते एवमपि सर्वत्र तन्त्रेणैव बोधनीयमिति नियमाभावात् पाक्षिको द्वन्द्वी दुर्वारः। आरब्धे वेक. शेषे सुबन्तद्वयविरहात् द्वन्द्वस्याप्राप्तिरेव फलिता भवति । अत एव एकशेषस्य छन्द्वापवादकतेत्युद्धोषः। “इको गुणवृद्धी" (अष्टान्सू०१-१-३) इत्यस्य "मलोन्त्य" (अष्टा सू० १-१-५२) अपवादकतेति पक्षेऽपवा.
शब्दस्येत्यमेव व्याख्यातत्त्वात् । अत एव 'घटी' 'घटा:' इत्यादीन्य. पाहोदाहरणानि । तत्रापि ऐच्छिकस्यानेकव्यक्तिबोधोइंश्यकस्यानेक. विशकलितशन्दप्रयोगस्य घटोऽयं घटोऽयमिति बहुशो दर्शनेन व. देव सहविवक्षायां 'घटौ' इत्यादिद्वन्द्वस्य दुर्वारस्वात् । एतेन “व्यथेषु