________________
विधिशेषप्रकरणे युकवद्भावप्रत्याख्यानसूत्रम् ।
विशेष्यभेदेन व्यवस्थास्वीकारात । तत्कि सूत्रेण ? सत्यम् । गुपचयः नानामाश्रयतो लिङ्गवचनानीति सूत्रार्थः । तथाहि-जातिभिवानि यानि विशेषणानि तेषां युक्तवत्, विशेष्यवदित्यर्थः । गुणवचनानामित्युद्धोपे ऽपि जातिभिन्नं गुणशब्दार्थः। तदुक्कममरण
स्त्रीदाराचैर्यद्विशेष्यं यारशैः प्रस्तुतं पदैः। गुणद्रव्यक्रियाशब्दास्तथा स्युस्तस्य भेदकाः"[को०३-१-२] इति ।
सामान्ये नपुंसकस्य न्यायप्राप्तस्यापवादोऽयम् । तेन शुक्लं पटा इति न भवति । अनित्यश्चायमतिदेशः । “संस्कृतं मक्षाः" (अष्टा सु४२-१६) इत्यादिलिङ्गात । लक्ष्यानुरोधाद्यवस्था । हरीतक्याविषु व्य. क्तिः। नियमार्थमिदम् । तेन वचनं न युक्तवत् । हरीतक्याः फलानि हरीतक्यः । गौरादिङीषन्तात् "अनुदानादेश्व'' [अष्टा सू०४-३-१४०] इति लुए । खलतिकादिषु वचनम् । अयमपि नियम एव । खलनिकस्य पर्वतस्यादुरभवानि वनानि खलतिकं वनानि । खलतिको वरणादिः । मनुष्यलुपि प्रतिषेधः (कावा०) मनुष्यलक्षणे लुबर्थे विशेषणानां प्रतिषेधः । लुबन्तस्य तु भवत्येव । चचा तृणमयः पुमान् । सब पवाऽभिरूपः । “संक्षायाम" [अष्टा०सू०५-३-८७] इति कन् "लुम्मनुः प्ये" [अष्टासू०५-३-९८] इति लुप् । चर्मविकारविशेषो वर्धिका. IN इव वर्धिका दर्शनीयः । तदिह द्वे वार्तिके आद्यस्य तृतीयन्तु द्वितीय स्यापवाद इति स्थितम् । इदं त्ववधेयम् । इहाभिरूपदर्शनीयपदयोर्वि. शेष्यलिने प्रतिषिद्धे नपुंसकत्वं प्राप्नोति । भाष्यकारीयोदाहरणसामनि भवतीति।
तदशिष्यं संज्ञाप्रमाणत्वात् [अ०सू०१-२-५३]। तत्-युक्तवा द्वचनम् । अशिष्यम्-अकर्तव्यम् । कुतः? संज्ञानां प्रमाणत्वात् । अयं भाव:-पश्चाला वरणा इत्यादयो न यौगिकाः। तभिवासेऽपि देशान्तरे अप्रयोगात् । “देशे तन्नानि" [अष्टा सु०ए०४-२-६७] इत्यधिकृत्यादर. भवे प्रत्ययविधानाच्च । किन्तु संहाशब्दा पते । ते च यल्लिङ्गसख्यतया लोके प्रसिद्धास्तत्र प्रमाणभूता एव । तदर्थप्रमाणका इत्यर्थः। यथा आपो दारा वनं गृहाः सिकता वर्षा इत्यादौ । नेह शाखेनुशासनमा. रम्यं तदर्थमपि मास्तु । किच
लुब्योगाप्रख्यानात् [अष्टा सू०१-२-१४] लुबप्यशिष्यः । “जनपदे लुप्" (अष्टा०सू० ४-२-८१) "वरणादिभ्यध' (मष्टा सू०४-२-८२) इति । कुतः? योगस्यावयवार्थस्येह अप्रत्यानात अप्रतीतेः । तथा चात्र "तस्य निवासः" (अष्टा०४-२-६९) "अदरभवश्व" (मष्टा०९८