________________
३४
रायको हितीयपादे द्वितीयान्हिके
बरहः श्रेयस्यो यस्य स बहुझेयसी । "ईयसश्च" (अष्टा०सू०५-४-१५६) इति कब्निषेधः । बहुव्रीहौ नि ? अतिश्रेयसि ।
लुरूद्धितलुकि (अष्टा०सू०१-२-४९) । तद्धितलुकि सति उपसर्जन. स्त्रीप्रत्यस्य लुक् स्यात् । लुक् तावत्प्रत्ययस्यैव सम्भवति, न तु तद. न्तस्य । अत एवोपसर्जनमिह लौकिकम् न तु पूर्ववच्छास्त्रीयम्, अस म्भवात् । नहि प्रत्ययमात्रं शास्त्रीयमुपसर्जनम् । आमलक्याः फलमामलकम् । “नित्यं वृद्धशरादिभ्यः " (अष्टा०सु०४-३-१४ ) इति मयटः फले लुक् । ततोऽनेन गौरादिङीषो लुक् । इह पूर्वसूत्रस्यावकाशो 'निष्कौ शाम्बिः । अस्यावकाशः 'आमलकम्' । पञ्च इन्द्राण्यो देवता अस्य 'पञ्चेन्द्रः' इत्यत्र तु परत्वाल्लुगेव ।
इद्गोण्याः [अष्टा०सू०१-२-५० ] । गोण्या इत्स्यात्तद्धितलुकि । लुको ऽपवादः । पञ्चभिर्गोणीभिः क्रीतः पटः पञ्चगोणिः । दशगोणिः । गोणीशब्दः परिमाणवचन आवपनवचनश्च । तत्राद्यात् " प्राग्वतेष्ठञ् (अष्टा० सु०५-१-१८) द्वितीयादाहयष्ठक् । तयोरध्यर्धेति लुक् ।
लुपि युक्तवद्यतिवचने [अष्टा०सु०९-२-५१] । प्राचामिदं सूत्रं दूष णार्थे पाणिनिरनुवदति । लुपि सति प्रकृतिवल्लिङ्गवचने स्तः । पञ्चालाः, क्षत्रियाः, पुल्लिङ्गबहुवचनविषयाः । तेषां निवासो जनपदः पञ्चालाः । पञ्चास्यापत्यानि बहूनि । “जनपदशब्दात् क्षत्रियादञ् " [ अष्टा०सू० ४-१-१६८] "ते तद्राजा ' [ अष्टा०सू०४-१-१७४] " तद्राजस्य बहुषु" [अष्ट।०स्०२-४-६२] ततः "तस्य निवासः” [अष्टा०सु०४-२-६९ ] इत्यणो " जनपदे लुप्" [अष्टा०सू०४-२-८१] लुपि किम् ? लवणस्सूपः । "संसृष्टे” [मष्टा०सू०४-४-२२] "लवणाल्लुक्” [ अष्टा०स्०४-४-२४] व्यक्तिवचने किम् ? हरीतकी पाला इत्यादिषु षष्ठया मतिदेशो मा भूत् । समासे उतरपदस्य बहुवचनस्य लुपः नियमार्थमिदम् । मथुरा पञ्चालाः । उत्तरपदस्यैवेति नियमान्नेह । पञ्चालमथुरे | बहुवचनस्य किम् ? गोद। ग्रामो मथुरा व गोदमथुराः । पूर्वपदस्य द्वित्वातिदेशः स्यादेव |
:
विशेषणानाञ्चाजातेः (अष्टा०सू०१-२-५२) । लुबर्थस्य विशेषणानामपि लिने स्तो जातिं वर्जयित्वा । पञ्चाला रमणीयाः । गोदौ रमणी । बजातेः किम् ? पञ्चाला जनपदः । गौदौ ग्रामः । कथं तर्हि पञ्चाला जनपद रमणीय इति । जातिविशेषणत्वादिति गृहाण | पञ्चालविशेषकत्वे तु रमणीया इति भवत्येव । स्यादेतत्-लुपोन्यत्राऽपीदं तुल्यम्; 'बदरीवृक्षः' इत्यत्र सूक्ष्मकण्टका सूक्ष्मकण्टक इति प्रयोगयो.
1