________________
विधिशेषप्रकरणे गोस्त्रियोर्हस्वविधिसूत्रम् ।
८८] इति यथा । न चाधातुरिति पर्युदासाऽपत्तिः । प्रकृतिवदनुकरणमित्यतिदेशस्यानित्यतयोवडंशे प्रवृत्तावपि संज्ञांशे अप्रवृत्तिसम्भवात् । एतश्च "कलक्” [मा०सू०२ ] सुत्रे उपपादितम् ।
इस्वो नपुंसके प्रातिपदिकस्य [अष्टा०सु०१-२-४७] । क्लांबे प्रातिपदिकस्याजन्तस्य ह्रस्वः स्यात् । श्रीपं कुलम् । प्रातिपदिकग्रहणसामर्थ्यानेह— काण्डे, कुड्ये । इह तु " अन्तादिवच्च" (अष्टा०सु०६ - १-८५ ) इत्यतिदेशेनाऽस्ति प्राप्तिः । न च द्विकपक्षे 'वारिणी' इति व्यावर्त्य कृतार्थतेति वाच्यम् । तत्रापि प्रातिपदिकमित्यस्यानुवृत्त्या सिद्धे साम धर्मस्य सुवचत्वात् । लक्ष्यानुरोधेन पक्षान्तरस्यैव सुग्रहत्वाच्च । यद्वा: कार्यकालपक्षं प्रत्ययान्तस्य नेति प्रसज्यप्रतिषेधं नाश्रित्य समाधेयम् । न चैवं 'ब्रह्मबन्धुः' इत्यत्र स्वादयो न स्युरिति वाच्यम् । लिङ्गविशिष्टपरिभाषया 'श्वश्रूः' इत्यत्रेव तत्सिद्धेः ।
1
गोस्त्रियोरुपसर्जनस्य (अष्टा०सू०१-२ - ४८ ) । उपसर्जनं यो गोशब्दस्ताहगेव च यत्स्त्रीप्रत्ययान्तन्तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात् । चित्रगुः, निष्कौशाम्बिः । उपसर्जनस्य किम् ? सुगौः, राजकु• मारी, स्त्रीशब्दः स्वर्यत । तेन स्त्र्यधिकारोक्तप्रत्ययग्रहणान्नेह – अति. लक्ष्मीः, अतिश्रीः । कथं 'गोकुलं' 'राजकुमारीपुत्र:' इति चेत्, शृणु । उपसर्जनस्य ससबन्धिकतया यस्य प्रातिपदिकस्य ह्रस्वो विधयते तदर्थं प्रति यद्युत्तरपदभूत योगस्त्रियोर्गुणभावस्तदेदं ह्रस्वत्वम् । न चेह नदस्ति | गोः कुलं प्रति गुणीभावेऽपि गां प्रत्यतथात्वात् । कुमार्याश्च पुत्रं प्रति गुणीभावेऽपि राजानं प्रत्यनथात्वात् । शास्त्रीयं चेहोपसर्जनं गृह्यते । कृत्रिमत्वात् । अत एव प्रत्ययमानस्य तथात्वासम्भवातदन्तलाभः । यदि तु लौकिकमुपसर्जनत्वं गृहीत्वा प्रत्यय एव विशे. येत तदा हरीतक्याः फलानि 'हरीतक्यः' इत्यत्रातिव्याप्तिः स्यात् । स्पष्टञ्श्चेदं “उपमानानि सामान्यत्रचनैः” (अष्टा०सू०२-१-५५) इति सूत्रे भाष्ये । अथ कथं राजकुमारीमतिक्रान्तः 'अतिराजकुमारिः' इति "अनुपसर्जने स्त्रीप्रत्यये तदादिनियमो न" इत्युक्ततया राजकुमारीशब्दस्य स्त्रीप्रत्ययान्तत्वादित्यवेहि । अतिक्रान्तम्प्रति ह्यसावुपसर्जनं न तु राजानम्प्रतीति विवेकः । अत्रत्यः कैयटस्त्वापातत इत्यवधेयम् । अत्र वार्तिकम् - "ईयसो बहुव्रीहौ पुंवद्वचनम्" (का०वा० ) इति । ईयसन्ताद्यः स्त्रीप्रत्ययस्तदन्तान्तो यो बहुव्रीहिस्तत्र ह्रस्वो नेत्यर्थः । “गोत्रयोः " (अष्टा०सु०१-२-४८) इति हस्वो विहितः । तत्र पुंसि यथा स्त्रीप्रत्ययान्तता नास्ति तथेह बोध्यमित्येवं वचनव्यक्त्या ह्रस्वाभावः पर्यवस्यति ।
शब्द. द्वितीय. 3
३३