________________
३२ शब्दकौस्तुभप्रथमाध्यायद्वितीयगदे द्वितीयान्हिकेरीत्या नियमार्थत्वायोगात् । न च "सुपोधातुप्रातिपदिकयोः" (अष्टा स० २-४ ७१) इति धातुग्रहणं प्रत्ययान्तानां प्रातिपदिकसंज्ञा नेति ज्ञापकमिति वाच्यम् । तस्य 'प्रासादीयति'इत्यादौ 'हरिषु'इतिवदप्रातिपदिके चरितार्थत्वात् । नापि उचावग्रहणं ज्ञापकम् । लिङ्गविशिष्टपरिभाषया सिद्धौ तस्यान्यार्थताया एव सिद्धान्तयिष्यमाणत्वात् । तस्मादुकमेव साधु । यद्यपि प्रकृतिप्रत्ययभावानापन्नसंघातविषयको नियम इत्यपि सुवचं तथापि "सरूप" (अष्टा०सू०१-२-६४) सत्रे समुदायाद्विभक्त्यु. त्पत्तिरिति ग्रन्थं योजयितुमिदं गौरवमातम् । निष्कर्षे तु तथैवास्तु । तथा च तद्धितग्रहणं नियमार्थमेव । भेदसंसर्गद्वारकमर्थवत्त्वमिति कै. यटस्याप्ययमेव भावः । भेदे परस्परपरिहारेण प्रयोगे सति यः संसर्ग: स्तद्वारकमित्यर्थात् न तु भेदः संसों वा द्वयं वा वाक्यार्थ इत्याश. येन तद्रन्थः । बहुचसमासयोरूप्यालामात् । यद्वा-"सात्पदाद्योः" (अष्टा०स०८-३-१११) इतिसातिग्रहणात्प्रत्ययो न प्रातिपदिकमिति सिद्धे पूर्वसूत्रस्थं प्रत्ययग्रहणं सामथ्यात्तदन्तपरम् ! तद्धितग्रहणन्तु विध्यर्थमेव । स्यादेतत्-पक्षत्रयेऽपि राजपुरुषौ" इत्यादौ 'पुरुषो'इत्यादेः संज्ञा दुर्वाति प्रातिपदिकावयवत्वात्सुपो लुक् स्यादिति चन्मैवम् । जह स्वार्थायामानर्थक्यात् । अजहत्स्वार्थायामपि पूर्वपदविनिर्मुक्तस्य वि. शिष्टार्थविरहेण तत्सहितस्यैव विशिष्टार्थगमकत्वात् । प्रशंसायां हि मतुबित्युक्तम् । एवं 'घटपटी' इत्यादावपि मिलितयोरेव पदयोः सहभूतार्थता । प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वाच्च । “घटौ'इत्यंशो नार्थवानिति । एतेनासमर्थसमासे दशदाडिमादिवदनर्धके विध्यर्थ स. मासग्रहणं किं न स्यादिति चोतं प्रत्युक्तम् । अर्थवद्रहणस्यहार्थताया एवोक्तत्वादिति दिक् । यदि तु नैयायिकरीत्या अर्थवत्त्वं वृत्तिमत्वं तश्च समासस्य नास्तीत्याश्रित्य समासग्रहणं विध्यर्थम् । तद्धितग्रहण. मपि तथा । अप्रत्यय इति तु प्रत्ययवारणार्थमित्याश्रीयते तथापि न क्षतिः । तद्धितग्रहणस्य तद्विशिएपरतामाश्रित्य 'बहुपटवः' इत्यस्य सुसाधत्वात् । किन्वस्मिन्पले सिद्धान्तविरोधः 'मलकेनोपदंशं"पचत. कि'इत्यत्रानिप्रसङ्गश्चेति यथास्थितमेवास्तु । इह प्रकरणे यथाश्रुताः प्राचां ग्रन्था दुष्टा पवेत्यवधयम् । निगतस्यानर्थकस्य प्रापिदिकसंज्ञा वक्तव्या येषां द्योत्योप्यों नास्ति तदर्थमिदम् । 'अवद्यति'। अनुक्तस. मुच्चयार्थाच्चकारान्सिद्धमिदम्। अनुकरणेषु तु अनुकरणेन सहाभेदवि. वक्षायामर्थववाभावान प्रातिपदिका, “भू सत्तायाम् (भ्वा०प०१) इति या । भेद विवक्षायां तु संज्ञा स्यादेव । “भुवो नग" [अासू०६-४