________________
विधिशेषप्रकरणे प्रातिपदिकसंक्षासूत्रम्।
३१
कसंज्ञाः स्युः । विशेषणसामर्थ्यात्तदन्तविधिः । न हि महत्स्वार्थायां वृत्ती कृतान्तद्धितानां चार्थोऽस्ति । भूतपूर्वगतिलवस्तु न प्रशस्तः सः । भित्, छित् । अत्राधातुरिति पर्युदासे प्राप्ते कर्ता, हर्ता, अत्र तद्धितान्तानामवेति नियमेन निरासे प्राप्ते. सन्निहितत्त्वाच्च कृद्रहणेन प्रागुक्तमेव बाध्यते न तु समासग्रहणकृतो नियमोऽपि । तेन कृद्रहणपरिभाषानुपस्थानात् 'मूलकेनोपदंशम् इति वाक्यस्य न भवति । ननु बाध्यसामान्यचिन्तायां समासनियमोऽपि बाध्येत । विशेषचिन्तायां तु मध्येपवादन्यायावतारात्तद्धितनियमोऽपि न बाध्येतेति चेत्, सत्यम् । आये एवेह पक्षः । न च वाक्येऽतिप्रसङ्गः । शब्दाधिकारमाश्रित्येहार्थ. वच्छन्देनैकार्थीभावविवक्षणात् । अतिशये मतुएस्मरणात् । बक्ष्यमाणरीत्या "अप्रत्यय" इति निषेधः प्रत्ययान्तपर इति पक्षे तु मध्येपवाद. न्यायात् सर्वेष्टसिद्धिः । अप्रत्यय इत्यस्य प्रत्याख्यानपक्षेऽपि पुरस्ताद. पवादन्यायादिष्टसिद्धिरिति दिक् । तद्धितः-औपगवः । अत्राऽनेन पूर्वेण वा संक्षा नियमविधीनां विधिरूपेण निषेधरूपेण वा प्रवृत्तिरिति मत. भेदस्योक्तत्वात् । एवं समासेऽपि । न चासमर्थसमासेषु विध्यर्थ समा. सग्रहणमिति वाच्यम् । अर्थवद्रहणानुवृत्तेरुतत्वात् । असमर्थानां तर्हि कथं संशेति चेत, धर्मिग्राहकमानादेवेति गृहाण । “असूर्यललाटयो" (अष्टा०सू०३-२-३६) इत्यादिना हि समास उपपदे कृद्विधीयते । उपप. दश्च महासंज्ञाकरणबलाद्विभक्त्यन्तमेव । न चैवमपि स्त्रीप्रत्यये तदादि. नियमाभावात् 'राजकुमारी इत्यादी प्रत्ययान्ते विध्यर्थं तदिति वाच्यम् । अन्तरङ्गस्याऽपि हल्ङयादिलोपस्य लुग्विषये प्रवृत्त्या श्रूयमाण एव सुपि समासप्रवृत्तेः । अत एव 'गोमत्प्रियः' इत्यादौ नुमादयो नेति वक्ष्यते । तस्मात्प्रकृते समासग्रहणं नियमार्थ सद्वाक्यस्य सशां निवर्त. यतीति स्थितम् । नियमश्च सजातीयाऽपेक्षः । यत्र पूर्वो भागः पदमुत्त. रश्च प्रत्ययभिन्नः ताशस्य समुदायस्य चेत्स्यात्तर्हि समासस्यैवेति । षड्विधेऽपि समासे पूर्वभागस्य पदत्वाव्यभिचारात् । तेन बहुपूर्व स्यास्त्येव संक्षेति 'बहुपटवः' इति टकारस्योदात्तता लभ्यते । प्रथमस्थ जलो लुकिचितः सप्रकृतेर्बव्ह कजर्थम्' (का०वा०) इति चित्स्वरे कृते पुनर्विभक्त्युत्पत्तेः । अन्यथा तु जसेवोदात्तः स्यात् । उत्तरश्चेत्यादि किम् ? 'हरिषु' इत्यादेरनेन व्यावृत्तिर्मा भूत् । एवमस्तु, को दोष इति चेत् ? शृणु । तथासति 'जन्मवान्'इत्यादौ नद्धितान्ते विध्यर्थं तद्धित. ग्रहणं स्यात् 'राजानौ' इत्यादेस्तु प्रातिपदिकत्वं केन वार्यताम् । न ता. वदनेन नियमेन, पूर्वभागम्याग्दत्वात् । गापि तद्धितग्रहणेन, नस्योक्त