________________
शब्दकौस्तुभप्रथमाध्याद्वितीयपादे द्वितीयन्हिके
साधयित्वा “षष्ठयन्त" [का वा०] इति वार्तिकं नारब्धव्यमिति प्रामा. णिकाः । वस्तुतस्तु एकदेशिसमासविषयकोऽयं निषेधः । न चात्र प्रमाणाभावः । 'पश्चखट्वी' इति द्वितीयभाष्यस्य प्रमाणत्वात् । इति शब्दकौस्तुभे प्रथमस्याध्यायस्य द्वितीय पादे
प्रथममान्हिकम् ।
अर्थवदधातुरप्रत्ययः प्रातिपदिकम् (अष्टा० सु०१-२-४५) । डिस्था. दीन्यव्युत्पन्नान्युदाहरणम् । अव्युत्पत्तिपक्षस्य चेदमेव सापकम् । यत्तु व्युत्पत्तिपक्षेऽपि निपातार्थमनुकरणार्थ चेदमिति हरदत्तेनोकम् , तन्न । तत्राऽपि प्रकृत्यादिकल्पनसम्भवादिति बोध्यम् । वस्तुतस्तु 'बहुपटवः' इत्याद्यर्थमिदम् । न च तद्धितग्रहणे मत्वर्थलक्षणया निर्वाहः । 'पचत. कि' इत्यादावतिव्याप्तेः। अव्युत्पत्तिपक्षस्तु कमिग्रहणेन सिद्ध कंसन. हणेनैव प्राप्यः । शापिते च तत्राप्यनेनैव संशा सिध्यति । नन्वेतदेव शा. पकम् । बहुपूर्वे कृतार्थत्वादित्यवधेयम् । अर्थवकिम् ? घनं वनमित्याः दो प्रतिवर्ण संज्ञा मा भूत् । स्यादेतत्-विशिष्टरूपोपादानविषयतया अर्थवत्परिभाषाया इहाप्रवृत्तावपि अधातुरप्रत्यय इति पर्युदासादेव सि. द्धम । न च "अधीते 'यावकः' इत्यादौ इन्नो निरर्थकावपि धातुप्रत्ययो स्त इति वाच्यम् । अडादिव्यवस्थायै इङ एवार्थवत्वस्वीकारात् । स्वार्थिकानाच प्रकृत्यर्थनार्यवत्वात् । न चेदं कल्पनामात्रमिति वा. च्यम् । डिस्थादावपि तथात्वात् । उक्त हि-"अर्थवत्ता नोपपद्यते के. वलेनावचनात् सिद्धं त्वन्वयव्यतिरेकाभ्याम्" इति । कल्पिताभ्यामिः ति हि तदर्थः ! वस्तुतः पदस्फोटवाक्यस्फोटयोरेवार्थवत्वात् । सत्यम् । उत्तरार्थमर्थवद्ग्रहणं इह तु स्पष्टार्थम् । अधातुः किम् ? अहन् । नलो. पो मा भूत् । न च "सुपोधातु" (अष्टा सू०२-४-७१) इति धातुग्रहणात् धातोयं संक्षेति वाच्यम् । 'रोनायते' इत्यादी प्रत्ययान्ते धातुग्रहण. स्य चरितार्थत्वात् । अप्रत्ययः किम् ? 'पचति' इति तिपो माभूत् । सुपो. प्येवम् । न चैवन्तदन्तेषु अतिव्याप्तितादवस्थ्यम् । उत्तरसूत्रे तद्धितग्रह णस्य नियमार्थत्वात् । तद्धितान्तानामेव नत्वन्यप्रत्ययान्तानामिति । न च तत्रापि संझाविधित्वेन तदन्तग्रहणं दुर्लभमिति वाच्यम् । अर्थवदि. त्यनुवृत्तिसामर्थ्यात्तत्सिद्धेः । प्रशंसायां हि मतुप् । एकाभिावेन लौ. किकप्रयोगे प्रसिद्धत्वञ्च प्रशंसार्थः । अधातुप्रत्ययाविति सिद्धे नजद्वयो. पादानं स्पष्टार्थम् । महासंझाकरणं प्राचामनुरोधात् ।।
कृत्तचितसमासाश्च (अष्टा०सू०१-२-४६) । अर्थवन्त एते प्रातिपदि.