________________
विधिशेषप्रकरणे उपसर्जन संज्ञाप्रकरणम् ।
(अष्टा०सू०६-२-२) इति सूत्रे परमे कारके परमेण कारकेणेत्यादावतिप्रसङ्गमाशङ्क्य लक्षणप्रतिपदोक्तपरिभाषाबलेन समाहितं भाष्ये । "अनेकमन्यपदार्थे'' (अष्टा०सू०२-२-२४) इति सूत्रेऽपि भाष्य कैयटयोः स्प ष्टमेतत् । प्रथमान्तेनैव विग्रह इति नियमो नास्तीति परिनिष्ठितविभ• क्त्यैव विग्रहस्योचितस्वाश्च । अत एव "पूरणगुण" (अष्टा०सु०२ - २ - ११ ) इति समानाधिकरणेन षष्ठीसमासनिषेधोऽपि सङ्गच्छते । अत एव च "एकविभक्तिचापूर्वनिपाते” [अष्टा०सू०१-२-४४] इत्यस्य विषयलाभः | स्यादेतत्-उक्तरीत्या सूत्रभाष्यादिस्वरसान्न्यायाच्च द्वितीयाद्यन्ततया परिनिष्ठितस्य प्रथमान्तेन विग्रहो नास्तीत्येवोच्यताम्, तत्किमुच्यते नि यमो नास्तीति ? सत्यम् । अस्ति तत्राप्यालम्बनम् । तथाहि - राजकुमा•
इत्यादेः परिनिष्ठितस्यार्थप्रदर्शनपरे लौकिकं विग्रहवाक्ये प्रकृतिभागमात्रं व्याख्येयं न तु समासोत्तरविभक्तिरपि । नहि षष्ठी षष्ठया व्याख्ये. या किन्त्वनुवादमात्रं तत् । तत्र प्रातिपदिकार्थमात्रव्याचिख्यासायां प्र. थमया विग्रहः केन वार्यते । अत एव -
२९
"हरीतकीं भुङ्क्ष्व राजन् मातेव हितकारिणीम्" ।
इत्यादिप्रयोगाः सङ्गच्छन्ते । मातेति प्रथमान्तेन समासे बाधकाभावात् । अत एव पचतीति पाकचकस्तं पाचकमित्याद्यपि सम्यगेवेति दिक् । तस्माद् द्वितीयाद्यन्तस्य परिनिष्ठितस्य प्रथमया परिनिष्ठितया वा विग्रहो न तु तदुभयभिन्नयेति निष्कर्षः । स्यादेतत्-यद्यन्वर्थसंज्ञयं 'याचकवृन्दारकः'गोगर्भिणी' इत्यादिषु विशेष्यस्य पूर्वनिपातो न स्यादिति चेत् । "वृन्दारकनागकुञ्जरैः पूज्ममानम्" ( अष्टा०सू०२-१-६२ ) " चतुष्पादां गर्भिण्या" ( अष्टा०सू०२-१-७१ ) इत्यादी विधिवाक्ये प्रथमानिर्देशस्यानन्यार्थत्वाददोषः । तस्मात्सति सम्भवं व्यवस्थापकमन्वर्थत्वमिति स्थितम् ।
एकविभक्ति चापूर्वनिपात (अष्टा०सु०९-२-४४) । अर्थाधिकारादिह समासार्थमलौकिकं विग्रहवाक्यं समासः । तत्र विशेष्यसमर्पके पदे प्र योगभेदादनेकविभक्तियुक्तेऽपि यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्या पूर्वनिपातेतरस्मिन्कार्ये । अतिक्रान्तो मालामतिमालः । इहातिक्रान्तमतिक्रान्तेनेत्यादिक्रमेण सकलविभक्तियोगेपि मालाशब्दस्य द्वितीया. नियमात् संज्ञायां सत्यां " गोस्त्रियोः " [अष्टा०सू०१-२-४८ ] इति हस्वः । एवं निष्कौशाम्बिरित्यादि । एकविभक्तावषष्ठयन्तवचनम् [का०वा०] ने. इ-अर्द्ध पिप्पल्या अर्द्धपिप्पली । नन्वेवं 'पञ्चखट्वी' न सिध्येत् । स. त्यम् । अत एव संशापूर्वकतया व्यवस्थितविभाषाश्रयणेन वार्द्धपिप्पलीं