________________
प्रत्ययाधिकारे च्ल्यादेशविधानप्रकरणम्।
३८३
तजागरदुःखसाक्षिणी" इत्यादिप्रयोगविरोधात् । अयश्च विकल्पः कर्तर्येव । भावकर्मणोस्तु नित्यश्चिण, परत्वात, इह कर्तरीत्यनुवृत्ते । ___ अचः कर्मकर्तरि (पासू०३-१-६२) ॥ अजन्ताद्धातोश्लोश्चिण वा स्यात्कर्मकर्तरि तशब्दे परे। प्राप्तविभाषेयम् । अकृत मा कटः स्वयमेव । अलावि अलविष्ट वा केदारः स्थयमेव । अच इति किम् ? अभदि काष्ठं स्वयमेव । कर्मकर्तरीति किम् ? अकारि कटो देवदत्तेन ।
दुहश्च (पासू०३-१-६३) ॥ दुहश्च्लेश्चिण वा स्यात्कर्मकर्तरि तशब्दे परे । अदोहि अदुग्ध वा गौः स्वयमेव । चिण भावे, "लुग्वा दुह" (पासू०७-३-७३) इति क्सस्य वा लुक् । पक्षे अधुक्षत । कर्मकर्तरीति किम् ? शुद्धकर्मणि चिव यथा स्यात् । अदाहि गौर्गोपालकन । अप्राप्तविभाषेयम्, "न दुहस्नुनमा यचिणी" (पासू०३-१-८२) इति चिणः प्रतिषेधात् । तत्र दुहिग्रहणं यक्प्रतिषेधार्थम् । चिण्ग्रह. जन्तु स्नुनमर्थम् ॥
न रुधः (पा०सू०३-१-६४) ॥ रुधश्च्लेः कर्मकर्तरि चिण न । अरुद्ध गौः स्वयमेव । शुद्ध कर्मणि तु-अरोधि गौगोपालकेन । रुधिर आवरणे (रु००१) इत्यस्यैवात्र ग्रहणं न तु अनो रुध कामे इत्यस्य, कर्तृस्थभावकत्वेन कर्मकर्तुरभावात् । __तपोऽनुतापे च (पा०स०३-१-६५) ॥ ब्लश्चिण न स्यात कर्मकर्तरि मनुतापे च । अनुतापः पश्चात्तापः, तस्य ग्रहणमकर्मकर्षर्थम् । तत्र हि भावकर्मणोगपि प्रतिषेधो भवति । "कर्मवत्कर्म"(पा०सू०३-१-८७) इति कर्मवद्भावातिदेशस्थलेऽपि-अतप्त तपस्तापसः, तप आर्जिजदित्यर्थः । अत्र "तपस्तपःकर्मकस्यैव" (पासू०३-१-८८) इति कर्मवद्भावातिदे. शात्प्राप्तिः । अनुतापे-अन्वतप्त पापेन । पूर्व यत्पापं कर्म कृतं तेन पश्चा. दभ्याहत इत्यर्थः । शुद्ध कर्मणि लकारः । पापेनेति कर्तरि तृतीया । कर्माविवक्षायां शोकार्थे वा तपो भावे लकारः। हेतौ तृतीया । यदा तु अभ्याहननार्थस्य तपेः कर्मस्थभावकस्य कर्मफर्ता विवक्ष्यते तदा "कर्मवत्कर्मणा' (पासू०३-१-८७) इत्यतिदेशादात्मनेपदम् । तदापि हेतो तृतीया ।
चिण भाषकर्मणोः (पासू०३-१-६६) ॥ धातोग्लोश्चिण स्यात् भाव. कर्मवाचिनि तशब्दे । अशापि भवता । अकारि कटस्त्वया। चिण. प्रहणं स्पष्टार्थम्, "चिण ते पदः" (पा०सू०३-१-६०) इत्यतस्ते इत्य. स्येव चिणग्रहणस्याप्यनुवृत्तेः। यन्तु “दीपजन" (पासू०३-१-६०) इस्यत्र अन्यतरस्यांग्रहणं, तत् "न रुधः" (पा०९०३-१-६४) इत्यत्रैव