________________
३८२ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे चतुर्थाहिकेअस्तभत् , अस्तम्भीत् । म्रुचु म्रुचु गतौ (भ्वा०प०१९५।१९६) अम्रु. चत -अम्रोचीत् । अम्लुचत, अम्लोचति । ग्रुचु ग्लुचु, स्तयकरणे (भ्वा०प०१९७-१९८)। अग्रुचत्, अग्रोचीत् । ग्लुञ्चु षस्ज गतौ (भ्वा०. प०२०१-२०२) । अग्लचत,अग्लुश्चोत् । अश्वत्, अश्वयीत् । अशिश्वि. यत् । “विभाषः धेश्योः " (पा.सु.३-१४१) इत्यत्र व्युत्पादितमेतत् । ग्लुचुग्लुश्चोरेकतरोपादानेनापि रूपत्रयं यद्यपि सिद्धयति , तथापि ग्लु चावुपाते 'अग्लुचत् 'अग्लुंगत्' इति द्वयम् । ग्लुचेस्तु सिचि अग्लोचीत्। तथा ग्लुचावुपाते तस्याग्लुचत्, अग्लोचीत् । ग्लुचस्त्वग्लुचीदिति । तथापि अर्थभेदात्सुत्रकृता उभावुपातौ । भाष्यकृता तु धातूनामने. कार्थत्वेनेष्टसिद्धिमाश्रित्य अभ्यतरो न कर्त्तव्य इत्युकम् । एतेन द्वयोरु. पादानसामर्थात् ग्लुश्चेरनुनासिकलोपो न भवति जयादित्यापन्य. स्तङ्केषां चिन्मतं परास्तम, भाग्यविरुद्धत्वात् ।
कृमृडरुहिभ्यश्छन्दसि (पा०स०३-१-५१)॥ एभ्यश्च्लेरङ् वा स्याच्छन्दसि । अकरत् । अमरत् । गत्ययेनेह परस्मैपदम् । अदरत् । यत्सानोः सानुमारुहत् । यत्तु ऋग्माये इमामृचं व्याचक्षाणरुक्तम्-रुहे लङितिपि शपि "संशापूर्वको विधिरनित्यः" (प०भा०२५) इति लघु पधगुणो न भवतीति, तत्प्रौढिवादमात्रमित्यवधेयम् । लोके तु-अका. र्षीत् । अमृत । अदारीत् । अरुक्षत् ।
चिण्ते पदः (पासू०३-१-६) ॥ पद गती (दि०आ०६०) अस्मात् ब्लश्चिण स्यात् तशब्दे परे । आत्मनेपदैकवचनमेवात्र गृह्यते न तु "तस्थस्थमिपाम्"(पासू०३-४-११) इति विहितः वातोरात्मनेपदित्वेन तस्यहासम्भवात् । वेति निवृत्तम् , उत्तरत्र अन्यतरस्यांग्रहणात् । उद. पादि सस्यम् । समपादि भैक्षम् । त इति किम् ? उदपत्साताम् । उदपत्सत ।
दीपजनबुधपूरितायिष्यायिभ्योऽन्यतरस्याम (पा०सू०३-१-६१) । एभ्यश्च्लेश्चिण वा स्यात्ते परे । अदीपि, अदीपिष्ट । अजनि, अजनिष्ट । अबोधि, अबुद्ध । अपूरि, अपरिष्ट । अतायि, अतायिष्ट । अप्यायि, अप्यायिष्ट । । जनी प्रादुर्भावे (दि०आ ४३), बुध अवगमने इत्यनयो. दिवाद्योरिह ग्रहणम् । यत्तु जन जनने (दि०मा०६६) भ्वादिः, बुध बोधने (भ्वा०५०८८३) बुधिर् बोधने (भ्वा०3०१००) भ्वादी, तेषां नह प्रहणं नित्यात्मनेपदिभ्यां दिवादिभ्याञ्च दीपिपरिभ्यां साहर्चेयण ताह. शयोरेव जनिवुध्योग्रहणात् । यन्तु अकर्मकसाहचर्यादकर्मकयोरेवेति माधवेनोकम् । तचिन्त्यम् , "क्रमादमुं नारद इत्वबोधि सः" "अबोधि