________________
३८० शब्दकौस्तुभतृतीयाध्यायप्रथमपादे चतुर्थादिकेअङ्। अस्यतेस्थुक् । कर्मकर्तरि तु प्रत्यये परत्वाश्चिण , अन्यत्र अझ् । पासिं, पर्यास्थताम, पर्यास्थन्त । अवोचत, अवोचताम, अवोचन् । "वच उम्" (श०स०७-४-२०) । अख्यत्, अख्यताम् , अख्यन् “आतो लोपः" (पासू०६-४-६४) कर्तरीति किम् ? कणि मा भूत्, चिण्. सिचावेव यथा स्याताम् । निरासि, निरासिषाताम्।
लिपिसिचिवश्च (पा०सू०३-१-५३) ॥ एभ्यश्च्लेरङ् स्यात् । लिप उपदेहे (तु०उ०१५३) अलिपत् । षिच क्षरणे(तु०उ०१५४)। असिचत् । व्हे स्पर्द्धायां शब्दे च (भ्वा०उ०१०३३)। अव्हत् । “अस्यतिवक्तिख्याति. लिपिसिचिव्ह" इति तु नोक्तम् , एकसूत्रत्वे हि अस्यत्यादीनामपि उत्त. रस्त्रे अनुवृत्तौ विकल्पः स्यात् । ___ आत्मनेपदेवन्यतरस्याम् (पा०४०३-१-५४) ॥ पूर्वेण नित्ये प्राप्ते विभाषेयम् । अलिपत , अलिप्त । असिचत, असिक्त । अङभावे सिन् । "झलो झलि” (पासू०८-२-२६) इति सलोपः। “लिङ्सिचौ' (पा० सू०३-७-५३) इति कित्वाद् गुणाभावः । अव्हत, अव्हास्त ।
पुषादिद्युतालदितः परस्मैपदेषु (पासू०३-७-५५) ॥ श्यन्वि. करणपुषादेर्युतादेलादेतश्च परस्य च्लेरङादेशः स्यात्परस्मैपदेषु। पुष पुष्टी, शुष शोषणे, (दि०५०७६,७७) इत्येवमादिरादिवादिगणसमाप्तः पुषादिः । यन्तु मध्ये 'ष्णिह प्रीती (दि०प०९४) वृत् इति वृत्करणं तद्र धादिसमाप्त्यर्थम् । "अस्यतिवक्ति"(पासू०३-१-५२) इति सूत्रे "अस्य. तिग्रहणमात्मनेपदार्थ पुषादित्वात्" इति वार्तिककारवचनं चात्र प्रमा. णम् । अपुषत् । अशुषत् । यस्तु भूवादिःपुष पुष्टी, श्रिषु श्लिषु प्रुषु प्लुषु दाहे (भ्वा०प०७१,-७५) इत्येवमादिः, सोऽत्र न गूहाते, द्युतादीनां पृथक्करणाज्ज्ञापकात् । ते हि तत्र पुर्षरुत्तरत्र पठ्यन्ते । योऽपि पुष पुष्टी, मुष स्तेये (क्या०प०५७,५८) इति क्रयादिषु पठितः, सोऽप्यत्र न गृह्यते । तत्र हि चत्वार एव धातवः । यदि च ते जिघृक्षिताः स्युल. दित एव ते क्रियेरन् । यन्तु स्वरितेत्त्वादेरपि तेनैव सिद्धत्वादिति हरदननोक्तम्, तत्र तेषां निरनुबन्धकत्वात् ग्रहः स्वरितत्त्वेऽप्यादिश. ब्दार्थालाभात् । अङ आदिशब्दार्थन्वे तु अपिशब्दार्थालामादिति दिक् । ___ अथ सिद्धान्तेऽपि पुषादयो द्युतादयश्च लादेत एव कुतो न पठिता इति चेत ?न, प्रत्येक लकारपाठे विपरीतगौरवापत्तेः।न चानुसन्धा. स्तरेण लकारो निमातुं शक्यः, तत्तकार्यानिर्वाहप्रसङ्गात् । आदिता. मीदितामुदितामूदिताञ्च तत्र सस्वा । तद्यथा-पुषादिषु निविदा पत्रप्रक्षरणे (दि०५०८२), मदी हर्षे (दि०प०१२)। शमु उपशमे, (दि०५०