________________
प्रत्ययाधिकारे ब्ल्यादेशविधानप्रकरणम् । १-७) इति अभ्यासदीर्घ इति हरदत्तः । कल्पसूत्रेषु तु प्रायेण -हस्व एव पठयते । पक्षे अगोप्तम्, अगोपिष्टम् । ऊदित्वादिडभावे "पदवः ज" (पा०सू०१-२-३) इति वृद्धिः । "झलो झलि" (पा०म०८-२-२६) इति सिचो लोपः । इट्पक्ष "नेटि" (पासू०७-२-४) इति वृद्धिनिषेधः, गुणः । आयप्रत्ययपक्षे-अगोपायिष्टम् । इति चत्वारि छन्दसि । भाषाया. न्तु चङन्तं वर्जयित्वा त्रीणि रूपाणि ।
नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः (पा०सू०३-४-५१) ॥ एभ्यो ण्यन्तेभ्यः च्लश्च न स्यात् छन्दसि । “मा त्वायतो जरितुः का. मननयीः" । त्वायतस्वामिच्छनो जरितुः स्तोतुः मम काममभिलाषं मा उनयोः ऊनं मा कार्षीरित्यर्थः । 'मा ऊननः' इति भाषायाम् । ऊन परिहाणे (चु०प०३५६)। चुरादावदन्तः । णिच् सिप चङ् णो कृतस्याल्लोपस्य स्थानिवद्भावात् 'अजादेर्द्वितीयस्य" (पासू०६-१-२) इति नशब्दस्य द्विवचनम् । अग्लोपित्वान्न सन्वद्भावदीर्घोपधाह्रस्व. स्वानि । इह वृत्तिपदमार्योः प्रायेण औनिनत हति पाठः । तत्र अभ्यासे इकारः प्रामादिकः । इदञ्च "द्विर्वचनेऽचि'' (पा०सू०१-१-५१) इति सूत्रे म्फुटीकृतमस्माभिः । “मा त्वाग्निर्श्वनयीद धूमगन्धिः"। ध्वन शु. ब्दे (चु०प०३५७) चुरादिरदन्तः । घटादिनान्तश्च । भाषायां तु अग्लोपित्वान्न सन्वत् । अदध्वनत् । घटादेस्तु अनग्लोपित्वात् अदिध्वनत् । ऐलयीत् । ऐलिलत् इति भाषायाम् । इल प्रेरणे (चु०प०१२७) चुरा. दिः। आर्दयात् । आर्दिदत् इति भाषायाम् । अर्द गती याचने च (भ्वा०प०९२७) अर्द हिंसायाम् (चु०उ०२९६) हेतुमण्ण्यन्तौ । इह सूत्रे 'छन्दसि' इत्यस्यानुवृत्तिवृत्त्यादिमहाग्रन्थसंमता । तथा च भट्टिः___अजिग्रहत्तं जनको धनुस्तद्येनार्दिददैत्यपुरं पिनाकी । इति ।
प्रक्रियाकौमुद्यां तु द्वयमपि लोके इत्युक्तम् । छन्दसीति नानुव. र्सते, विभाषेति चानुवर्तत इति तदाशयः । इदश्चाशुद्धम्, सूत्रे नमओ यापत्तेः सकलमहाग्रन्थविरोधाश्त्यास्तान्तावत । __ अस्यतिवक्तिख्यातिभ्योऽङ् (पा०सू०३-१-५२) । असु क्षेपणे (दि. १०९३); वच परिभाषणे, (अ०५०५२) बूझो (अ०उ०३४) वचिश्च ज्या प्रकथने (अ०प०५०), चक्षिङः (अ०आ०७) आदेशश्चेति प्राचः । वस्तुतस्तु सार्वधातुकमात्रविषयः ख्यातिः । इह त्वादेशस्यैव प्रहणम् । एभ्यश्च्लेरङ् स्यात् कर्तृवाचिनि लुङि परे। अस्यतेः पुषादिपाठादेव अङि सिद्धे पुनर्ग्रहणमात्मनेपदार्थम् । पर्यास्थत, पर्यास्थताम, पर्यास्था त। "उपसदस्यत्युह्योर्वावचनम्" (काभ्वा०) इत्यात्मनेपदम् ।