SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३७८ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे चतुर्थाहिके णिश्रिद्रुषुभ्यः कर्तरि चङ् (पासू०३-१-४६) एभ्यश्च्लेश्व स्यात् कर्तृवाचिनि लुङि परे । 'णि' इति णिणिचोः सामान्य प्रह णम् । अचीकमत । अचीकरत् । अशिधियत् । अदुद्रुवत् । असुत्रवत् । करि किम् ? अकारयिषातां घटी देवदत्तेन । चङो कारो गुणनिषे. धार्थः । चकारचङीति विशेषणार्थः । अङीत्युच्यमाने "अस्यतिव. कि" (पासू०३-१-५२)इत्यङि "षिद्भिदादिभ्यः" (पासू०३-३-१०४) इति चाङि अतिप्रसनः । यदि तु "णिश्रि" (पा०९०३-१-४८) इत्यादौ एष क्रियेत तदा शक्यं चित्वमकर्तुम् । कमेरुपसंख्यानम् (काभ्वा०) || "मायादय आर्द्धधातुके पा"इति पदाणिङ् नास्ति तदर्थमिदम् । अचकमत । अत्र भाग्यम् नाकमिष्ट सुखं यान्ति सुयुक्तैर्वडवारथैः । अथ पत्काषिणो यान्ति येऽचीकमत भाषिणः॥ अस्यार्थः । अचकमताचीकमतेति शब्दयोः साधुत्वे तुल्येऽपि 'अ. चकमत' इत्यस्य विशेषलक्षणसापेक्षतया तत्प्रयोगे क्लेशाधिक्यात्फलाधिक्यम् । तेन कमेटुंङि कि रूपमिति पृष्टे 'अचकमत' इति ये ब्रयु. स्ते सुयुक्तैः रथैः स्वर्ग यान्ति । यैस्तु 'अचीकमत' इत्युक्तं ते पादौ कषन्तीति पत्काषिणो यान्ति । "हिमकाषिहतिषु च" (पासू०६-३५४) इति पादस्य पदादेशः। ____ अन्ये तु व्याचक्षते । अकमिष्टेति यैरुक्तं ते एवोपचारादक. मिष्टशब्देनोच्यन्ते । तेऽमी सुयुक्तैर्वडवारथैर्गच्छन्तोऽपि मुखं न प्राप्नुवन्ति, अपशब्दोच्चारणात । अचीकमतभाषिणस्तु पत्का. षिणोऽपि सुखं यान्ति । विभाषा धेट्रव्योः (पा०सू०३-१-४९.) ॥ आभ्यां च्लेश्वङ् वा स्यात् । अदधत् । सिच्पक्षे "विभाषा घ्राधेट' (पा०सू०२-४-७८) इति वा लुक् । अधात् । अधासीत् । अशिश्वियत् । पक्षे "जस्तम्भु" (पासू०३-१-७८) इत्यङ्। "श्वयतेरः" (पासु०७-४-७८) अश्वत् । सिचि वृद्धेः प्रतिषेधे गुणः । अश्वर्यात । कर्तरीत्येव, अधिषातांगावी वत्सेन । कर्मणि द्विवचनम् । “स्थाध्वोरि" (पासू०१-२२७) इति कित्त्वेत्वे। गुपेश्छन्दसि (पासु०३-१-५०) ॥ गुपेः परस्य ब्लेश्चङ् वा स्यात् छन्दसि । आयप्रत्ययाभावस्थल एवेदम्, मूत्रे केवलस्योच्चार णात् । इमानो मित्रावरुणो गृहानजूगुपतं युवम् । गुप् रक्षणे (भ्वा० प०३९५) लुङ् थसस्तम् । "तुजादीनां दीर्घोऽभ्यासस्य" (पा०म०६
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy