________________
३७६ शब्द कौस्तुभ तृतीयाध्याय प्रथमपादे चतुर्थान्हिके
स्वरस्यापवादौ स्याताम् ? किञ्च इह चित्स्वरस्य परत्वमपि नास्ति, स्थानिवदित्यस्य कार्यातिदेशत्वात् । तस्मादागमानुदात्तत्वेन अविशेबात्सर्वः स्वरो बाध्यत इति तद्बाधनाय सिचश्चित्त्वम् । न च च्लेश्चित्त्वसामर्थ्यादेव तद्वाधः, "मन्त्रे घस" (पा०सु०२- ४८१ ) इति सूत्रे 'ले:' इति सामान्यग्रहणेन तस्य चरितार्थत्वात् । अन्यथा हि निरनुबन्धकस्वादस्यैव ग्रहणं स्यात्, न लिटः । ततश्च "आमः" (पा०सु०२-४-८१) इति सूत्रे निरनुबन्धकस्य लेरसम्भवात् लेरिति नानुवर्त्तेत । ततश्च परस्वादन्तरङ्गत्वाच्च निबादिषु पश्चाल्लुकि 'कारयाम्' इत्यस्य प्रत्ययलक्षणेन तिङन्तत्वात् 'देवदसः कारयाञ्चकार, इत्यत्र आमन्तस्य निघा तः ततः परस्य चानिघातः स्यात् । तस्मात् "आम:" इत्यत्र 'ले:' इत्य. नुवर्त्यमेव । तदर्थञ्च पूर्वत्र सामान्यग्रहणं वाच्यम्, तदविघाताय च्ले. अकारश्चरितार्थः । च्लेः प्रत्याख्यानपक्षे तु सिच एव वित्त्वनानन्यान मागमानुदात्तत्वं बाध्यते ।
स्पृशमृशकृपतृपसृपः सिज्वेति वक्तव्यम् (का०वा० ) ॥ स्पृश स्पर्शने (तु०प०१४२), मृश आमर्शने (तु०प०२४५), कृष विलेखने (स्वा०५०१० १५) एभ्यः कसे प्राप्ते तृप प्रीणने, टप हर्षविमोचनयोः (दि०प०८९, ९०) माभ्यां पुषादित्वादङि प्राप्ते सिजपि पक्षे अभ्यनुज्ञायते । अस्प्राक्षीत्, अस्पार्क्षीत्, अस्पृक्षत् । अम्राक्षीत्, अमार्क्षीत्, अमृक्षत् । अक्राक्षीत्., काङ्क्षत, , अकृक्षत् । अत्राप्सीत्, अतासीत्, अतृपत् । अद्राप्सीत, अदालत, अपत् । प्रक्रियाकौमुद्यान्तु प्रकृतवार्त्तिके सृपिमपि प्रक्षिप्य 'अस्रासीत्, 'असासीत्,' इत्यपि रूपद्वयमुदाहृतम् । तन्तु अप्रामाणिकत्वादुपेक्ष्यम् ।
अका
1
शल इगुपधादनिटः क्सः ( पा०सू०३-२-४५) ॥ शलन्त इगुपधा यो धातुः तस्मात्परस्य अनिटइचलेः क्लः स्यात् । दुह्-अधुक्षत् | लिहूअलिक्षत् । शलः किम् ? अभैत्सीत् । इगुपधात्किम् ? अधाक्षीत् । अनिटः किम् ? अकोषीत् । च्लेः प्रत्याख्यानपक्षे तु 'अनिटः' इति धातोरेव विशेषणमिति प्रागेवोक्तम् । यद्यपि अकृत एव कसे लावस्थायां गुणः प्राप्नोति, तथापि इगुपधादिति विशेषणसामर्थ्यान्न भवति । न च कृते . ऽपि गुणे भूतपूर्वगत्या विहितविशेषणाश्रयणेन वा क्सोऽस्त्विति वाच्यम्, कित्करणवैयर्थ्यापत्तेः । न च " क्सस्याचि" (पा०सु०७-३-७२ ) इत्यत्र विशेषणार्थं तत्, “सस्याचि" इत्येव सिद्धेः । न चैवं वृतृवदिहनिकमिकषिभ्यः से 'वत्से' 'वत्सा' इत्यत्र प्रसङ्गः स्यादिति वाच्यम, "लुग्दा दुह" (पा०स्०७ - ३-७३ ) इत्यत्रापि हि 'सस्याचि' इत्यतः 'स