________________
प्रत्ययाधि कारे ब्ल्या देशविधानप्रकरणम् ।
तानि सिव एव लुका सिद्धानि । न चैवम् "आदिः सिचो ऽन्यतरस्याम्" (पा०६-१-१८७) इति स्वरः स्यादिति वाच्यम्, चड्चिणोग्रहणेऽपि पाक्षिकस्य तस्य दुर्वारस्यात् । तस्मात् "च्लि लुङि" इति सूत्रं व्यर्थमेवेति चेत् ! अत्राहुः, असति ब्लौ " मन्त्रे घस" (पा०सू०२ - ४ -८१ ) इत्यत्र येभ्यः सिचो लुक् तेषाम् "आदि। सिनः" (पा०स्०६-१-१८७) इति• स्वरः स्यात् । सति त्वस्मिन् 'ले:' इति लावस्थायामेव लुकि सिजमा. बाद्यथायथं स्वरः । किञ्च आकारान्तेभ्यः सिचो लुकि जुस प्राप्नोति लेस्तु लुकि अन्तिभाव एव भवति । अपि च, "शल इगुपधात्" (पा०
०३ - ४-४५) इति सूत्रे अनिष्टः इत्यमेन डिलं विशेषयतुमपि लिरेचुम्बः । असति हि ब्लौ 'अनिदः' इति धातोरेव विशेषणं स्यात् । ततः इच 'अघुसव' इति न सिद्ध्येत् । मनूदित्वादिविकल्पे पाक्षिकेण्डमा वेन अनिडेवायमिति चेत् १ तर्हि नित्यं क्सः स्वात् । ततख 'अमुहीत' इति न सिद्ध्येत् । 'अनिटः' इति कलेर्विशेषणे तु यदा ब्लिरमिट् तक्ष क्सः, यदा खेट् तदा सिजिवि सिद्धमिष्टम् । तस्मात् यथावयं स्वरोतिचागुडीदिति ब्लेः फलमिति स्थितम् ।
३७५
भाष्ये तु चिलः प्रत्याख्यातः । यत्तूतम्, "आदिः सिचः " (वा०सु० ६-१-१८७) इति स्यादिति, तन, तस्य वैकल्पिकतया इष्टस्वरस्य मि.
त्यात्, सर्वविकल्पानां छन्दसि व्यवस्थितत्वेन अनिष्टस्या नापाद्यत्वात् । यदपि आकारान्तेभ्यो जुन स्यादिति । तदपि भ, मन्त्रे ताशस्वोदाहरणस्याभावात् । अत्र च भाष्यकारीयप्रत्याख्यानमेव प्रत्राणम् । यदपि 'अगुहीत्' इति न सिद्धेयदिति । तदपि न, गुहादयो विकल्पितेद टो भावाऽभावाभ्यां भिद्यन्ते । तत्र ये सेटः तेभ्यः सिच्, अनियस्तु क्स इति भगवद्भाष्यकाराशयस्य कैयटेन वर्णितत्वात ।
ब्लः सिच् (पा०सू०३-१-४४) ॥ च्लेः सिजादेशः स्यात् । इकार उच्चारणार्थ इत्संज्ञको वेति पक्षद्वयमपि "हनः सिच् (पा०सू०१ -२-१४) इत्यत्र प्रतिपादितम् । चकारः स्वरार्थः । मा हि लावीत् । अत्र हि "आगमा अनुदात्ता" इति इटोऽनुदात्तत्वं प्राप्तं स्थानिन्यादेशे द्विचित्करणाद्वाध्यते । यतु केचित्-प्रत्ययस्वरस्य द्वावपवादों आगमा
दासत्वं चित्स्वरा । तत्र माद्यं यासुद्विधौ ज्ञापितं तद्देशम्, चि. त्वरस्तु षाष्ठः। तत्रापवादविप्रतिषेधे परत्वाच्चित्स्वर एव सिद्ध्यति सकि सिचचित्वेनेति । तन्न, आगमानुदात्तत्वं हि मानुगादिषु प्रकृत्यागमेष्वपीष्यते । कुण्डिनजादीनाश्च चित्स्वरः, तत्कथमिमी प्रत्यय