________________
प्रत्ययाधिकारे ब्लिविधानप्रकरंगे ।
। प्रजनयामका, प्राजीजनत् । चिकयामकः, अत्रैषीत् । रमयामकः) अरीरमत । पावयांक्रियात, पाव्यात् । विदामकन्, अवेदिषुः। इति श्रीशब्दकौस्तुभे तृतीयाध्यायस्य प्रथमे पादे तृतीयमान्हिकम् ॥
लि लुङि (पा०४०३-१-१३) ॥ धातोश्लिप्रत्ययः स्यात् लुङि परे । इकारो.लेरिति सामान्यग्रहणार्थः । चकारः स्वरार्थ इत्युत्तरसूत्रे स्फुटीभविष्यति । अस्यादेशाः सिजादयो वक्ष्यन्ते । नन्वेवं किं.लि. प्रत्ययेन ? सिजेवोन्सर्गः प्रत्ययोऽस्तु, तदपवादाश्च क्सादयः सन्तु । न च-"मन्त्रे घस"(पासू०२-४-८२) इतिसूत्रेसर्वधातुषुलेरित्येकेनैव नि. पोहे लाघवार्थ चिलः कर्तव्यः । अन्यथा हि घस्नगमर्थमङो ग्रहणम् । आकारान्तेषु धेटोऽन्तर्भावाचदर्थ चङो ग्रहणम् । तस्य हि "विभाषा धेटश्योः " (पा०९०३--१-४९) इति चङस्ति । धात्वन्तरार्थ सिचो प्रहणम । यदि तु जनेः “दीपजन" (पा०सु-३-१-६१) इति विहितस्य विणो लुक् छन्दसि दृश्यते ततस्तस्यापीत त्रीणि चत्वारिं वा प्रह। पाशनि कर्तव्यानि स्युरिति वाच्यम, ग्लिपक्षेऽपि "लि लङि" "कले: सिच्" (पा०पू०३-१-४३,४४) "मन्त्रे घस" (पा००२-४-८१) इति सत्रेषु मिलित्वा चिलच्लेर्लेरिति त्रयाणां ग्रहणस्य तुल्यत्वात् । न चो. करीत्या साम्येऽपि ग्लिपक्षे लाघवान्तरमस्ति, "गातिस्था" (पा०स० २-४-७७) इति सूत्रे 'सिच' इत्यपनीयतस्थाने 'ले' इत्यभिा च्य - म. मेघसादिसत्रे तस्येवानुवर्तनादिति वाच्यम्, एवं हि वदन् अकृतेम्वेव सिजाद्यादेशेषु तदपवादो लेरेव लुमित्यभिप्रेषि, किंवा आदेशेषु कृतेषुः स्थानिवद्भावो नेति ?
नाद्यः, 'अगु' 'अस्थुः' इत्यादौ सिचः परत्वाभावेन "सिजभ्यस्त" पा०स०३-४-१०९) इति जुसोऽप्रवृत्तिप्रसङ्गात् । न च "आतः" (पा० सु०३-४-११०) इति जुस्, तत्रापि 'सिच' इत्यस्यानुवृत्तेः।।
अथोच्येतं, “आतः" इति सत्रे सिग्रहणं नानुवर्तते, तथाच 'अगुः' इत्यादौ विध्यर्थ तत् न तु नियमार्थम् , व्यावाभावात् । न च 'अभूवन्' इति व्यावर्त्यम्, तत्र जुसः प्राप्तेरेवाभावात । न च "सिजभ्य. स्त" (पासू०३-४-१०९) इति प्राप्तिः, लावस्थायामेव लुगिति पक्षस्य इदानी परिगृहीतत्वात् । न चैवम् 'अवान्' इत्यत्रापि "आतः" (पा सु०३-४-११०)इति नित्यो जुस् स्यादिति वाच्यम्, "लङः शाकटायनः स्यैव" (पासू०३-४-१११) इति नियमाद्विकल्पोपपत्तेरिति । एवमपि 'मा हि गानां" मा हि स्याताम' इत्यादिषु आदिःसिवोऽन्यतरस्याम'