________________
३७२ शब्दकौस्तुमतृतीयाध्यायप्रथमपाद तृतीयान्हिकेचकक्षाम्' इत्यादि न भवति । अपिच अव्यवहित एव पश्चा दावो मुख्यः । तथा च व्यवहितनिवृत्त्यर्थमपीदम् । तेन 'ईमा राजा चक्रे' इत्यादि न भवति । कथन्तर्हि बव्हचब्राह्मणे-"तान् ह राजा मदः यामेव चकार" (ऐ०ब्रा०६) इति ? छान्दसत्वादित्यवेहि । कथन्तर्हि भष्टि काव्ये-"उशाम्प्रचक्रुर्नगरस्य मार्गान्" "बिभयाम्पचकारासौ" इति, कथश्च रघुकाव्ये-"तं पातयां प्रथममास पपात पश्चात" "प्रदंशयां यो नहुषञ्चकार"इति ? प्रमाद एवायम, "विपर्यासनिवृत्यर्थ, व्यवहिः सनिवृत्यर्थच"इति वार्तिकविरोधादित्याहुः।
इहाम्प्रकृतेः कृभ्वस्तीनाञ्च सामान्यविशेषवचनतया तदर्थयो. रमेदान्वयो बोध्यः । अत एव प्रत्याहारेऽन्तर्भूतस्यापि सम्पदोऽनुप्र. योगो न भवति, अनन्वितार्थकत्वात् । यत्तु "सनाद्यन्ता" (पा०सू० ३-१-३२) इत्यतो धात्वधिकारात् धातूपसर्गसमुदायस्य नानुप्रयोग इति । तन्न, एवमपि योऽत्र धातुः पदिः तन्मात्रस्य उक्तरीत्यैव वारणी. यत्वात् । एवञ्च सामान्यस्य सन्निहिते विशेष पर्यवसानात् तद्वतसा. धनादिविशेषाभिधानम् आमन्तगतविशेषाभिधानमेवेति सम्पद्यते । अत एव अनुप्रयुज्यमानयोवस्त्योरामन्तवशेन सकर्मकत्वात् ताभ्यां कर्मणि लिट् । तथाच माघ:-"तस्यातपत्रं बिभरांबभवे" इति । श्रीहर्षश्च
अपर्तुपूर्वावपि नेदसाम्भरा विभावरीभिर्बिभराम्बभूविरे । इति ।
विदाङ्कुर्वन्त्वित्यन्यतरस्याम् (पा०पू०३-१-४१) ॥ वेर्लोट्याम् , मुणाभावः, लोटो लुक्, लोटपरस्य कृतोऽनुप्रयोगश्च वा निपात्यते । इतिशब्दः सर्वेषां लाड्वचनानामुपलक्षणार्थः । सूत्रे प्रथमपुरुषबहुव चनप्रयोगस्तु प्रचुरप्रयोगत्वमात्रेण । विदाङकरोतु । विदाकुरुताम् । विदाकुर्वन्तु ।
अभ्युत्सादयाम्प्रजनयाश्चिकयांरमयामकः पावयाक्रियाविदामक. निति च्छन्दसि (पा०प०३-७-४२) ॥ एते छन्दसि वा निपात्यन्ते । सदिजनिरमीणां प्यन्तानां लुड्याम्प्रत्ययः । चिनोतेरपि शुद्धस्य लुब्धाम् , द्विर्वचनं, कुत्वञ्च । 'अकः' इत्यनुप्रयोगः प्रत्येक चतुर्भिः सम्बध्यते । पवतेः पुनातेर्वा ण्यन्तस्य आशीर्लिङि आम्, क्रियात्'इत्यः नुप्रयोगश्च । विदेर्लुङयाम, गुणाभावः, 'अकन्' इत्यस्यानुप्रयोगश्च । 'अंकः' इति को लुङितिप् । “मन्त्रे घस" (पासू०२-४-८२) इति ग्लेलुकि तिपो "हल्यादि'' (पा०स०६-१-६८) लोपः । 'अन्' इति तत्रैव बहुवचनम् । अभ्युत्सादयामकः। अभ्युदसीषद पति पश्चेभाषायां