SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३७० शब्दकौस्तुभतृतीयाध्यायप्रथमपादे तृतीयान्हिकेमास्तवमनीकृत्यापि मिस्वामावे ज्ञापकमाह-आस्कासोराम्विधाना. ऐति । आमः अमिस्वमित्यनुषङ्गः । "दयायासश्च" (०१०३-१-३७) "कास्प्रत्ययात्" (पासू०३-१-३६) इति सुत्राध्यामारकासाराविधा नादमिन्धमामोऽनुमीयते । सति हि मिश्वे आस्कासोराम् मेष अखामम्यादाकारात्परः स्यात् । तथा च सवर्णदीर्घत्वे सति अकि. शिकर स्यादिति भावः । नन्वन्तत्वपक्षे आमामात्र इति निम् स्थादत माह-पररूपमिति । यथा “सर्वत्र लोहितादिकतन्तेभ्यः" (पासू०४-१-१८) इति सूत्रे पररूपं निपातनात् , शकरावादिस्वाहा, पवमिहापीति भावः। जादेव गुरुमतोऽनृच्छः (पासू०३-१-३६) ॥ इजादियों धातु गुरुमान् ऋच्छतिस्विस्तस्मादाम् स्यालिटि नतु मन्त्रे । हाश्चक । जहाज । इजादेरिति किम् ? तक्ष । गुरुमतः किम् ? इषिय । नन्विहं गुणे ते गुरुमा यस्त्येवेति चेद ? सत्यम् । गुरुमबहने सति "सन्निपात १०भा०८७) परिभाषया इहाम्न, लिडानम्तहे। तुकवाद गुरुमचायाः । यद्वा, 'लिटि' इति विहितविशेषणम् । जा. देणूलमती विहितो यो लिट् तस्मिन्निति । तेन लिणनिमित्ता या गुरुम. तस्मान भविष्यति । अनुज्छः किम् ? आनच्छ, आनछतु, मान. छुः । अनुच्छ' इति शक्यमकर्तुम् , ऋच्छत्यृताम्" (म०७-४११) शति लिटि परे गुणविधानाल्लिकादेव मामोऽप्रवृत्तः । चत्र 'अच्छति' इत्यनेन अर्तेरेव रितपा निर्देश इति वाच्यम, "ऋच्छत्यताम्।" (पा००७-४-११) इति सवर्णदीर्घण स्वरूपेणैवाः प्रषाद प्रस पेच बहुवचनं प्रमाणम् । अत्र श्लोकवार्तिकम् वाच्यमूर्गोगुंवद्भावो यप्रसिद्धिः प्रयोजनम् । आमश्च प्रतिषेधार्थमेकाचवेडुपमहात् ॥ अत्र यङि भावातिदेशः । आमिटोस्त्वभावातिदेशः, नौ तमो. रंभापा ।इपग्रहपटप्रतिषेधः । "विभाषाऽगुणे" पा०स०२-३-२९) इति पशमी । फलस्थ चात्र हेतुत्वम् 'अध्ययनेन वसत्ति इतिपद। 'एकाच इति वर्तमामे "श्न्युकः किति'' (पा०स०७-२-११) इति य इप्रतिषेधः ततोऽपि हेतोवद्रावो वाच्य इत्यर्थः । प्रोोंनूबते । प्रो. jनाव । प्रोणुतः । प्रोगुंतवान् । दयायासश्च (पा०स०३-१-३७) ॥ एभ्य माम् स्यालिटि श्य दानगतिरक्षणेषु (भ्वा००४२) अय गती (भ्वा०मा०४७५)। मास उपवेशने (अआ०११ । प्रयोऽप्यनुदात्तेतः । दयाश्चके । पलायाश
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy