________________
३६८ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे एतीनलिकेलावस्थायामेष प्राप्नुवन्तः स्यादयः सार्वधातुकोत्पत्ति किमये प्रती. शन्ताम्, ततश्च कथं तासेलसार्वधातुकानुदात्तवाचवस्य उकार्य: झापकत्वं सनाच्छतामिति दृषणं प्रत्युकम्, “सार्वधातुके य' (पा० सु०३-१-६७) इत्यादी अनुवृत्तिवलादेव सार्वधातुकोत्पचे प्रतीक्षणी. पत्वात । अथवा श्यनादयः शबादेशा मा भूषन् मा बानुपर्सन्तान सरत्र स्यादयः । किन्तु देविष्यति' इत्यादौ स्यादान बाधिस्या पर स्वातावल्लादेशाः । म चानिस्यास्ते, आतृतीयाध्यायसमात्विधिना. रार स्थादिभिव्यवधाने धातोः परस्य लस्यामाधेन आदेशाप्रातरिति पाध्यम, धातोर्षिहितस्य लस्येति विहितविशेषणाश्रयणेन लादेशानां नित्यत्वात । एव कृतेषु लादेशेषु उभये प्रसकाः,स्यादवः श्यमादयंश्च । तत्रान्तरात्वात्स्वादय एव भविष्यन्ति न तु श्यन्नादयः, सार्वधातु. कत्वं कर्तरीत्यर्थविशेषच अपेक्षमाणानान्तषी बहिरकत्वात्।।
सिम्बहुलं लेटि (पासू३-१-३४)॥ घात: सिप्प्रत्ययो बहुलं स्यात् लेटि परे । जोषिषत् । जुषी प्रीतिसंवयोः (तु०ioc)। अनुदात्तत् । व्यत्ययेन परस्मैपदम् । लिपट । "लटोऽडाटो" (पा० सू०३-४-९४) इति तिपोऽट् । “इतश्च लोप (पासू०३-४-९७) इती. कारलोपः । बहुलग्रहणानेह-पताति विद्युत् ।
सिब्बहुलन्छन्दसि जिद्वक्तव्यः (का०या० ) ॥ "प्रण मायूषि तारिषद" "मयामिषां सविता साविषत् णिस्वादिः । "देवस्य हेडोऽवयासितीष्ठा" इह यातेरवपूर्वालिङ । बहुलवचनात् सिप् थास् सीयुट् सुद् इट् । “एकाच उपदेशेऽनु दाचात्" (पा०स०७-२-१०) इति निषेधस्तु न भवति, सिपा व्यवधा. नात् । सीयुटः सस्य षत्वाभावश्छान्दसः । “तिङ्कतिक" (पा०स० ८-१-२८) इति निघातः । यच्छब्दयोगे तु 'यासिष्ठिाः ' इति पदमा धुदात्तमेवेष्यते । यद्यपि प्रत्ययस्वरेण यास उदासत्वादन्तोदा पद. म्प्राप्तं, तथापि सूत्रभनेन सिपन्त्यक्त्वा सबयं कर्तव्य इति भाग्योक्तः सपि छते अदुपदेशात् परत्वेन "छन्दस्युभयथा" (पासू०३-४-१९७) इति सार्वधातुकत्वेन च लसार्वधातुकानुदाचत्वादिष्टसिद्धिः। सपः पिस्वाभावे उदासनिवृत्तिस्वरेण इट उदात्तत्वं स्यात् । तस्मा. दिह सपः पित्वादन्तत्वे स्वराथें इति स्थितम् । यथाश्रुतसुत्ररीत्या तु पित्वं व्यर्थमेव । तथाच वार्तिक-"पित्करणानर्थक्यं चानच्कत्वा. त् । इटोऽनुदात्तार्थमिति चेत् ? मागमानुदासत्वात्सिद्धम्" इति ।
"कास्प्रत्ययादाममन्त्रे लिटि' (पासू०३-१-३५) मधातोः