________________
प्रत्ययाधिकारे स्यादिधिकरणविधिप्रकरणम्। ३६७ इदमिदानी विचार्यते-लकारं निमित्तत्वेनाश्रित्य विधीयमामाः स्यादयो विकरणाः किं लावस्थायामेव स्युः, उत लादेशेषु कृतेवि. ति । आधे पक्षे लावस्थायां तासौ कृते तस्य प्रत्ययायुदात्तत्वे कृते लादेशाः स्युः, ततश्च तेषां स्वरः सतिशिष्टः । ततश्च तासे परस्य लसार्वधातु कस्यानुदासवचनमप्राप्तषिधिरेव स्यात् । एव 'सतिशि. ष्टोऽपि विकरणस्वरो लसार्वधातुकस्वरं न बाधते' इत्यस्यार्थस्य शा. पकमेतदिति बाष्ठः सिद्धान्तो भज्येत । ततश्च-"या दम्पती समनसा सुनुते" इत्यत्र सतिशिष्टस्य विकरणस्वरस्य बलीयस्त्वापत्ती मध्यो. दात्तं तिङन्तं स्यात् । इप्यते स्वन्तोदात्तम् । एवं "प्रीणीताश्वान्" "हिन्वन्ति सूरम्' इत्यादिवपि स्पष्टो दोषः।
द्वितीये तु पक्षे तासिस्वरः सतिशिष्ट इति शेषनिघातेनैव लसा. धातुकानुदात्तत्वे सिखे तासिग्रहणं झापकमिति सिध्यति । किन्तु गमिष्यति' 'पठिष्यति' इत्यादि न सिध्यति । तथा हि, "सार्वधातुके यक्(पासू०३-१-६७) उत्सर्गः, तस्यापवादाः शबादयः स्यादयश्च । तत्र शबादीनामवकाश:-'गच्छति' 'पठति' । स्यादीनान्तु 'गस्यते' 'पठिप्यते' इति । 'गमिष्यति' 'पठिष्यति' इत्यत्रोभयप्रसङ्गे परत्वा. न्छप प्राप्नोति। __ अयोच्येत-यकः शबादीनाच नोत्सर्गापवादभावः, विविक्तवि. षयत्वात् । यग्विधौ हि भावकमग्रहणमनुवर्तते । तच्चावश्यमनुवर्य. म् , 'पचति' 'पठति' इत्यादौ शपि परे यङ् मा भूदिति । एवमपि 'गमिष्यति' 'पठिष्यति' इत्यादि सिध्यतु नाम, यक्पोरुत्सर्गयोः स्यादिभिरपवादैर्वाधसम्भवात् । किन्तु 'देविष्यति' 'सेविष्यति' इत्या. दिन सिध्येदेव । तथाहि, विकरणानां यशपावुत्सौ, तदपवादा: श्यनादयः स्यादयश्च । श्यनादीनामवकाशः-'दीष्यति' 'सीव्यति'। च्यादीनान्तु 'पक्ष्यते' । 'देविष्यति' 'सेवियति' इत्यत्रोभयप्रसङ्गे पर. त्वात श्यनादयः स्युरिति।
अत्र बहुधा समाहितं भाग्ये । तथादि, शबादेशाः श्यनादयः करिष्यन्ते, "दिवादिभ्यः” (पा०स०३-१-६९) इति पञ्चम्या अनुवृ. तायाः कर्तरि शबिति प्रथमायाः षष्ठीप्रकल्पनात् । एवच दिवादिभ्यः स्यादिविषये शबेव नास्ति, स्यादिभिरपवादैर्वाधात् । तदादेशाः श्य. भादयस्तु दुरापास्ता एव । अथवा "दिवादिभ्यः श्यन्' (पा०स०३१-६९) इत्यादिषु स्यादयोऽनुवर्तियन्ते । दिवादिभ्यः श्यन् भवति ललटोस्तु स्यतासी भवतः । दिवादिभ्य इत्येव । एवमप्रेऽपि । एतेन