________________
३६६
शब्दकौस्तुभतृतीयाध्यायप्रथमपा तृतीयाहि के
सिद्धं घातुत्वम्, जग्ध्यादिवत् 'पचतु'इत्यत्र तोस्तित्ववच्च ।
स्थादेतत्, स्थानिवत्सूत्रे आदेशशम्देन चिकीर्षादयो प्रहीतुं न शक्यन्ते, आदेशशब्दस्य षष्ठीनिर्दिष्टस्थानिनिवर्गकेग्वेष रूढत्वादिति चेत ? न, स्थानिवदित्युक्त्यैव आदेशस्य लाभे पुनस्तब्रहणसामध्यन अनुमीयमानस्य तेस्तुरित्यादेरिव 'आदिश्यते' इति यौगिकार्थपुरस्को. रेण चिकीर्षादेरपि सुप्रहत्वात । न च पुत्रीयादिरादेशः सुबन्तस्यैव न विषेरिति वाच्यम्, "अणुरपि विशेषः" इति न्यायेन प्रधानसमर्प कस्य इषेरेव तदभ्युपगमात् । "वा क्यष:"(पा०सू०१-३-९०) इत्या. दिलिजैरपि धातुत्वस्यावश्यकत्वे स्थिते तनिहाय इच्छायामाचारे। मुवीत्यादिक्रियासमर्पकाणामेव स्थानित्वनिर्णयाच्चति दिक् ।
स्यतासी ललुटोः (पा०सू०३-१-३३) ॥ ल इति लालटोः सामान्य. ग्रहणम् । धातोः ल इत्यस्मिन् लुटि च परे यथासायं स्यतासी प्रत्ययों स्तः । अकरिष्यत, करिष्यति । श्वः कर्ण । तासेरिकार इत्संबक इति जयादित्यः। तथाहि, 'मन्ताहन्ता' इत्यत्र 'मन् तास मा 'हन् तास आ इति स्थिते टिलोपे कृते डाप्रत्ययम्प्रति तान्तमहं तस्य उपधानकारः, तस्य "अनिदिताम्" (पा००६-४-२४) इति लोपः प्राप्त, वारयितुं तासेरिदित्वमेषितव्यम् । न चाभीयत्वेन टिलोपस्यासिद्धत्वात नकार उपधा नेति वाच्यम्, "आभात्' (पा०पू०ए०६-४-२२) सूत्रस्य भाणे प्रत्याख्यानात् । सूत्रमतेऽपि आभीयस्य असिद्धत्वस्य अनित्यत्वा तत्र च "भलोरलोपः" (पा०स०६-४-१९९) इति तपरकरणं लिहमः। तद्धि 'मास्ताम्' 'आसन् इत्यादी मा भूदित्येवमर्थम् । तत्राटोऽसिद्ध स्वादेव लोपाप्रसको तपरत्वं व्यय सद् असिबत्वस्यानित्यतांशापयति। तेन 'देभतुः 'देभुः' इत्यत्र धन्धिप्रन्थिदम्भिस्वजीनां लिटः कित्त्वाबलोपे तस्यासिद्धत्वाभावाद् एत्वाभ्यासलोपोस्तः । एषशेहापि टिलोपस्या. लिवताविरहे प्राप्तो नलोप इदिवन वायते । न चैवं नुमविधौ धातुः ग्रहणस्य तासिव्यावृत्त्या कृतार्थत्वेन धातूपदेशावस्थायामेव नुम् मव. तीत्ययमों न साधितः स्यादिति वाच्यम्, "नुविधावुपदेशिवचनं प्रत्ययसिध्यर्थम्" इति वचनस्यैव शरणीकरणात, धिन्विन्यो " (पासू०३-१-८०) इति सनुम्कनिर्देशाज शापकाहा । वामनस्तु 'ता. सेरिकार उच्चारणार्थ' इत्याशयेन "इदितो नुम् धातोः" । (पास.. ७-१-५८ ) इति धातुग्रहणं धातपदेशावस्थायामेव नुम् यथा स्यादि. त्येवमर्थ मन्यते । तन्मते 'मन्ता' 'हन्ता' इत्यत्र टिलोपस्यासिद्धावा. मलोपो नेति बोध्यम्।