SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ प्रत्ययाधिकारे सनाधन्तानां धातुत्वविधिप्रकरणम्। ३६५ तथा अतितासि, अतिप्यति, ऋन्यात् , आत् इत्यादौ परस्मैपदं न स्यात् । तथा तास्यादेरार्दधातुकस्य ईयनिवृत्तिं प्रति निमित्तत्वेन "न धातुलोप" (पा००१-१-४) इति निषेधात् तन्निमित्तो गुणो न स्यात् । अयोच्येत-'नानेन निवृत्तिर्विकल्प्यते किन्तु प्रवृत्तिरेव' इति । तत्रापि आयाविविधिभिः सहास्यैकवाक्यता भिन्नवाक्यता वा? माघे गुपादि. भ्य आर्द्धधातुके परे आयो वेत्यर्थः स्यात् । एवमुत्तरत्रापि । ततश्च आ. धातुक एव विकल्पनायादयः, सार्वधातुके तु नैव स्युः। ___ अयोधेन-गुपादिसूत्र एव आर्धधातुके वेति वक्तव्ये आयादय इति न कर्तव्यमिति लाघवे स्पष्टे सति गौरवं सोया "मायादय आर्धधातुके वा"इति पृथक्सूत्रकरणसामा व्यापारभेदेनैकवाक्यता। ततश्चाय. मर्थ:-गुपादिभ्य आयादयो नित्यं भवन्तीत्युत्सर्गः, आर्द्धधातुके परे तु वा भवन्तीति । एवञ्च विकरणवत प्रत्यये परे आयादयः प्रवर्तरन् । त. तश्च गुपेः क्तिनि आयपक्षे अल्लोपयलोपयोः 'गोपानिः' इत्यनिष्ठं स्यात 'गोपाया' इति चेष्टं न सिध्येत् । तस्माद् दुष्ट एवात्र परसप्तापक्षः। सनाद्यन्ता धातवः (पा०सु०३-१-३२) ॥ सनादयो णिङन्ताः प्र. स्यया अन्ताश्चरमावयवा येषान्वे संघाता धातुसंशाः स्युः । जुगुप्स. ते । कामयते । “सुप्तिस्तम्" (पासू०१-४-१४) इत्यत्र अन्तग्रहणेन "संक्षाविधी प्रत्ययग्रहणे प्रत्ययग्रहणपरिभाषा न प्रवर्तते" (५०भा० २७) इति तत्प्रतिप्रसवार्थमिहान्तग्रहणं न त्वयमपूर्वविधिः, गौरवात् 'देवदत्तश्चिकीर्षति'इत्यादौ देवदत्तादेः समुदायस्य संक्षाप्रसङ्गाच्च । प्रतिप्रसवे तु लाघवमुक्तदोषाभावश्चेति स्पष्टमेव । भूवादयः" (पा. सू०१-३-१) इत्यस्यातन्तरमेव "सनाद्यन्ताश्च" इति न सात्रितं, सना. दीनामियत्तानवगमाताणिङो कारण प्रत्याहारमाश्रित्य "सङस्तान" इति कुतो न सत्रितमिति चेत् ? चादिष्वपि उकारसत्वेन सन्देहा. पत्तेः। इहैव "सनाद्यन्ताः" इत्यस्यानन्तरं "भूवादयश्च" इति त्रयि. तुमुचितं, तथा न कृतमित्येव । एतत्सूत्रं भाग्ये प्रत्याख्यातम् । तथाहि-जहत्स्वार्थायां वृत्ती चिकीर्ष जिहीर्ष इत्यादिसाता एवार्थवन्तः तदवयवा अनर्थकाः, "सर्वे सर्वपदादेशाः" इत्यत्र च अर्थवत्येव स्थान्यादेशभावविश्रान्तेः। "ए" (पासू०३-४-८६) इत्यादौ तेस्तुरिति पर्यवस्यतीत्युकम् । एवशेहा. पि करणविशिष्टेप्यर्थस्येषेः प्रसङ्गे चिकीर्षशब्दः, तथा हरणविशिले. व्यर्थवृत्तेः प्रसने जिहीर्षशब्दः, गुपेः प्रसने गोपायशब्दः, पुत्रविशिष्टे. च्छावृत्तेरिषेः प्रसङ्गे पुत्रीयशन इत्यादिपर्यवसाने स्थानिवद्भावेन
SR No.023084
Book TitleShabda Kaustubh Part 02
Original Sutra AuthorN/A
AuthorBhattoji Dikshit
PublisherChoukhambha Sanskrit Series
Publication Year1992
Total Pages510
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy