________________
३६४ शब्दकौस्तुभवतीयाध्यायप्रायसपाचे वृतीवाहिकेबैकल्पिके दीर्घ प्राप्त तनिवृत्त्या मित्वप्रतिषेधस्य सार्थक्यात् । न च तत्र दीर्घग्रहणं परित्यज्य प्रकृतो इस्व एव विकल्प्यताम् , तथाच क. मेर्मित्संहाप्रतिषेधोऽपि मास्त्विति वाच्यम् , णिजन्ताद्यङताद्वा णिचि सति ततश्चिण्णमुलो:-अशमि, अशामि; शमं शमम् , शामम् शासम्; अशंशमि, अशंशामि; शंशम शंशमम, शंशाम शंशामम् इति रूपद्धयः स्य दधिग्रहणं विना अनिर्वाहात् । दीर्घविधिस्प्रति हि णियोर्लोपस्य न स्थानिवत्वं, "न पदान्त' (पा०स०१-१-५८) इति निषेधात् । इस्वविधिम्प्रति तु स्थानिवत्वे सति चिण्णमुल्परस्य णिचः णियः भ्यां व्यवधाने हस्वविकल्पो न प्रवत । यथाश्रुतस्त्ररीत्या चेदम् । पूर्वत्रासिद्धीयेनेत्युत्का सवर्णानुस्वारादिग्रहणं न कर्तव्यमिति पक्षे तु णिजन्ताणिचि ण्याछतेरैक्यात् सिद्धम् । 'शंशाम शंशामम्' इति तु यङ्लुगन्ताण्णमुलिति "न पदान्त' (पा०स०१-१-५८) सत्र एवा. वोचाम । अस्मिनिष्कृष्टपक्षेऽपि “चिण्णमुलो"(पा०स०६-४-९३) इति सवे दीर्घग्रहणं कर्तव्यमेव । तथाहि, हेड अनादरे' घटादिः। (१)एच इक्, हिडयति । अत्र चिण्णमुलोः कृतयोः हस्वे विकल्प्यमाने 'अहिडि, अहे. डि' इति स्यात् । दीर्धे तु अहिडि, अहीडि'इति भवति । एवञ्च कमेरपि चिषणमुलोः दीर्घविकल्पे प्राप्ते तद्यावृत्त्वा कृतार्थो सित्त्वनिषेधो वृद्धिं शापयितुं नालम् । किश्व-"आयादय आर्द्धधातुके वा"(पासू०३-१-३१) इति णिङभावे णिचि कृते वृद्धौ सत्यां"मितां इस्वः"(पासू०६-४-९२) इति इस्वं वारयितुं मित्संज्ञाप्रतिषेधः सर्वथाऽपि नायं वृद्धापकः । तस्मात् "हिति " (पा०प०१-१-५) इति निषेधं वारयितुं कश्चिदु. पायो वक्तव्य इति चेत् ? सत्यम् , उक्त एवासौ तद्धितकाम्योरिकप्र. करणादिति । _ आयादय आर्धधातुके वा (पासू०३-१-३१) ॥ आर्द्धधातुकविः वक्षायामायादयो वा स्युः । जुगोप, गोपायाकार । आनर्त, ऋतीया. अके। कामयाश्चके, चकमे । इह 'आर्द्धधातुक'इति यदि परसप्तमी स्यात् तदा प्रवृत्ता आयादय आद्धधातुके परे पक्षे निवर्तन्त इत्यर्थः स्यात् । तत्र बहवो दोगः। तथाहि-आयप्रत्ययान्तात् स्त्रीभावविवक्षायाम् "अ प्रत्ययात्" (पा०स०३-३-१०२) इत्यकारप्रत्यये . ते आय. निवृत्तिपक्षे 'गोपा' इत्यनिष्टं स्यात् 'गुप्तिः इति चेष्टं न सिध्येत् । तथा ऋतीयशब्दाल्लिटि प्रत्ययान्तत्वेनामि ईयप्रत्ययस्य निवृत्ती 'ऋताञ्चकार' इति स्यात् , 'आनत' इति च न स्यात् ।
(१! 'मिता हस्वः' इत्यनेन ।