________________
प्रत्यधिकारे आयादिविधानप्रकरणम् ।
३६३
ऋतेरीयड् (पा०सू०३-१-२९ ) ॥ ऋतिः सौत्रः तस्मादीयङ् स्यात् । ऋतीयते । ईयङो ङिश्वस्य गुणनिषेधेन चरितार्थत्वेऽपि धातोर्डि दन्तत्वाद्यङन्तादिवात्मनेपदम् । यथा चैतत्तथा "अनुदात्तङितः" ( पा०सू०१-३-१२) इति सूत्र एवावोचाम ।
ऋनेश्छङिति सिद्धे ईयङ्ग्वचनं धातुप्रत्ययानामायन्नादयो नेति शापनार्थम् । तेन शमेः खः 'शङ्खः' इत्यादि सिध्यतीति वृत्तिकारादयः । हरदत्तस्तु “द्विचवनविभज्योपपदे तरप्छसुनौ” इति वक्तव्ये ईयसुन्वचनमधातुप्रत्ययेष्वपि आयनाद्यभावं शापयेदिति प्रतिबन्दिनमाह । तत्र ईयसुन्वचनं प्रक्रियालाघवार्थमेव न तु ज्ञापनार्थम्, आयन्नादीनां निर्विषयतापत्तेः । न च विनिगमनाविरहः, "ण्यक्षत्रिय" (पा०सु०२-४ -५८) इत्यादि सौत्र निर्देशानामेव विनिगमकत्वादिति समाधानं बोध्यम् । ऋतिः सौत्रो घृणायां वर्त्तत इति वृत्तिः । यद्यपि घृणाशब्दो नानार्थः "घृणा जुगुप्सा कृपयोः" इतिवचनात् तथापीह जुगुप्सार्थ एव, ऋतीयाशब्दस्य बीभत्सा पर्यायतया निघण्टुषु पाठादिति हरद चादयः । भट्टमल्लस्तु आख्यातचन्द्रिकायां वृतयिकाण्डे नानार्थवर्गे "ऋतीयते धिग्घृणयोः" इति पठन् नानार्थतामियेष |
"
"अर्तनं च ऋतीया च हृणीया च घृणार्थकाः " ( अ० को३-२-३२) इति वदन्नमरोऽप्यत्रानुकूलः । यदि हि जुगुप्सामात्रार्थत्वमिच्छेतर्हि "हणीया च जुगुप्सने" इत्येव स्पष्टं पटेत् । नानार्थे घृणा · शब्द प्रयुञ्जानस्तु ऋनेरपि तथात्वमभिप्रतीति पदचन्द्रिकाव्याख्याने धातुचन्द्रोदये कृष्णप्रबोधः । आर्धधातुकविवक्षायान्तु ईयङभावपक्षे शेषत्वात्परस्मैपदमेव । आनर्त । नर्तितासि । अर्तिष्य. ति । आर्तीत् । आर्विष्यत् । अत्रात्मनेपदं समुदाहरन् प्रसादका· रस्तु भ्रान्त एव ।
कमेर्णिङ् (पा०सू०३-१-३० ) ॥ स्वार्थे । कामयते । नन्विह "अत उपधायाः" ( पा०सू०७-२-११६ ) इति वृद्धेः "ङ्किति च" ( पा०सू०१-१-५) इति निषेधः प्राप्नोति । न च णित्त्वसामर्थ्यादुखि, "णेरनिटि" ( पा००६-४-७२) इति विशेषणेन चरितार्थत्वात् । न चरितार्थ इति च ङकारोऽप्यात्मनेपदेन वाच्यम्, तावता प्रतिषेधस्य बलीयस्त्वानपायात् । न च कमेर्मिसंज्ञाप्रतिषेधार्थं "न कम्यमिचमाम्' ( ग० सु० ) इतिवचनं वृद्ध्यभावे व्यर्थे सत् वृद्धिमिह शापयतीति वाच्यम्, णिङन्ताच्चिरणमुलीः कृतयोः "चिष्णमुलो दोघी ऽन्यतरस्याम्' (पा०सु०६-४-९३ ) इति