________________
२२ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे तृतीवाहिकेरणधारणयोरित्यन्ये । भुरण्यति । ३२ गढ़द वाक्स्खलने । गद्यति । ३३ एला ३४ केला ३५ खेला विलासे । पलायति। केलायति । खेलाय. ति । ३६ एला स्थाने ! ३७ इलेत्यपरे । इलायति । ३८ लेखा स्खलने । लेखायति । अकारान्तोऽयमित्यन्ये । तत्रातोलोपः, लेख्यति । ३९ लिट अल्पकुत्सनयोः। लिटपति । ४० लाट जीवने । लाट्यति । ४१ हणीङ् रोषणे लज्जायाच । कथं नपत्या धरणी हृणीयते' इति श्रीहर्षः । ४२ मही पूजायाम् । अत्र पूजा पूज्यमानकर्तृका तेनायमकर्मकाम. हीयते । पूजामधिगच्छतीत्यर्थः । “मातापितरौ चास्य स्वर्ग लोके म. हीयेते" इति भाष्यम् । ४३ रेखा श्लाघासादनयोः। आसादनं प्राप्तिः प्रा. रणं वा । रेखायति । श्लाघामनुभवत्यनुभावयति घेत्यर्थः । ४४ द्रवस परितापपरिचरण योः। द्रवस्यति । ४५ तिरम् अन्त? तिरस्यति। ४६ अगद नीरोगत्वे । अगद्यति । ४७ उरस् बलार्थः । उरस्यति, बलवान् भवतीत्यर्थः। ४८ तरण गतौ । तरण्यति । ४९ पयस्प्रसृती। पयस्यति । ५० सम्भ्य स् प्रभूतभावे । सम्भूयस्यति । ५१ अम्बर ५२ संवर संभ. रणे । सम्बयंति। संवर्यति । गणरत्नमहोदधौ आकृतिगणत्वात् षषला. दिभ्यो यकि रायति धवल्यतीत्याधुक्तम् । कण्ड्वादीनां तृतीयस्य में इति वक्ष्यते । तेन सनि 'कण्डूयियिषति'इत्यादि।
गुपधूपविच्छिपणिपनिभ्य आयः (पा०सू०३-१-२८)॥ पम्य आ. यप्रत्ययः स्यात् स्वार्थे । गुपू रक्षणे (भ्वा०प०३९५) । गोपायति । धूप सन्तापे (भ्वा०प०३९६)। धूपायति । विच्छ गतौ (तु०प०१४३) विच्छा. यति । विच्छेस्तुदादिपाठसामर्थ्यादायप्रत्ययान्तादपि शो न तु . शप् । तेन 'विच्छायन्ती'विच्छायती इति ।"आच्छी"(पास-७-१-८०) इति नुविकल्पः । अन्ये तु तुदादिपाठसामर्थ्यात्सार्वधातुकेऽप्यस्य आयप्रत्ययो वैकल्पिक इत्याहुः ।
पण व्यणहारे स्तुतौ च, पन च(भ्वा० आ०४४०,४४१) 'पणपन'इति पठनीये 'पन च' इति पृथपाठसामर्थ्यात् स्तुतावेवायम्, तत्साहच. त्पिणेरपि स्तुतावेवायप्रत्ययः । अनुबन्धस्य केवले चरितार्थत्वादाय. प्रत्ययान्तानात्मनेपदम् । पणायति । पनायति । स्तोतीत्यर्थः । व्यव. हारे तु-शतस्य पणते' इति जयादित्यादयः । अन्ये तु व्यवहा. रार्थादप्यायामिच्छन्ति । तथा च मट्टिः-"न चोपलेभे वणिजां प. णायाम्" इति । अस्मिन्नपि पक्षे 'पणिज्यते' 'पणायिष्यति' इत्यादी अनुबन्धः केवले चरितार्थ एव । अत एव पनेरपि आय. प्रत्यये परस्मैपदमेव ।