________________
मत्ववाधिकारे कण्ड्वादिप्रकरणम् । पसाच्च अमेघायां शाकटायनधातुकृत्तौ अर्थनिर्देशरहिते गणपाठे शूर्वस्व पाठाभावादयुक्तमिति पुरुषकारैरेष दूषितम् । चुक्तञ्चतत्, जवा. दित्येनापि 'लेट्"लोट्' इत्येव पाठात् , हरदसेन च घौ] पूर्वभावे स्वप्ने खेति तद्विवरणात् । एतेम बुद्धिवर्ग
मनसागोचरीकारे मनस्वित्वे मनस्यति । इति भट्टमल्लोक्तिरपि प्रत्युक्ता,न्यायसाम्यात्। जयादित्येन हि 'अ. सु' इत्येव निर्दिष्टम् । हरदत्तेन तु अथ कण्ड्वादीनामर्थनिर्देश इत्युप. क्रम्य कण्ड्वादीन् विवृण्वता'असु'इति प्रतीकमुपादाय 'मानस उपता' इति विवृतम् । अत एव 'असु मनस उपतापे' इति पठतामपि 'मनस' इति षष्ठयन्तमुपतापविशेषणम् , न तु प्रकृतिनिदेशः वृत्तिपदमा. यादिविरोधात। धातुचन्द्रोदयकारस्य तु 'मनस्यति इति कण्ड्वादियग. न्तम्'इति भूयसा ग्रन्थसन्दर्भण व्याचक्षाणस्यापि तत्रापरितोषोऽ. स्त्येव । अत एव 'मनस्यते' इति पाठमाश्रित्य मनाशब्दावत्तिविषये तवति वर्तमानात् क्यञ्चोक्त्वा 'इदं शोभतेतराम्' इत्युपसाहार ।
८ लेला दीप्तौ । “ध्यायतीव लेलायतीच" इति श्रुतिः। ९हरस् १० इरज ११ इरईर्ष्यायाम्। दरस्यति । इरज्यति । ईयति, ईर्यते।"इलिच" (पासू०८-२-७७) इति दीर्घः । एषां प्रयाणां यथायथमन्येऽप्याः स. न्ति । तथाहि-"हरज्यनग्ने प्रथयस्व जन्तुभिः" इति मन्त्रे दीप्त्यर्थोऽ. यमिति भट्टभास्करादयः। "इरज्यन्तावसव्यस्य भूरेः" इति मन्त्र ऐश्व. यार्थ इति । ईर्थतिर्मार्गावस्थानेऽपि । उक्तशामरेण-"वर्या त्वीर्या पथि. स्थितिः"(अ०को०२-७-३८)इति । १२ इयर ऐश्वर्ये' इति गणरत्नमहो। दधौ । यस्यति । १३ उषस् प्रभातीभावे । उषस्यति रात्रिः । १४ वेद धौत्य स्वप्ने च । वेद्यति । १५ मेधा आशुग्रहणे । मेधापति । १६ कुषु. भ क्षेपे । कुषुभ्यति । १७ मगध परिवेष्टने । नीचदास्य इत्यन्ये । मग. ध्यति । १८ तन्तस् १९ पम्पस् दुखे। तन्तस्यति । पम्पस्यति । २० सुख २१ दुःख तक्रियायाम् । तच्छब्देन सुखदुःखार्थो । सुखदुःखरूपायां क्रियायामित्यर्थः। सुख्यति । दुःख्यति । सुखं दुःखं चानुभवतीत्यर्थः । २२ सपर पूजायाम् । अकारान्तोऽयं महोदधौ। सपर्यति । २३ अरर आ. राकर्मणि । आरा प्रतोदः । अरर्यति । २४ भिषज चिकित्सायाम् । भिष. ज्यति । २५ भिष्णज उपसेवायाम् । भिष्णज्यति । "सरस्वती त्वा मध. वन भिष्णक। छान्दसो लुक् । २६ इषुध शरधारणे । इषुध्यति । २७ चरण २८ वरण गतौ । चरण्यति।वरण्यति । २९ चुरण चौर्ये । चुरण्यति। ३० तुरण त्वरायाम् । तुरण्यति। ३१ भुरण धारणपोषणयोः। ,