________________
३६० शब्दकौस्तुभतृतीयाध्यायप्रथमपादे तृतीयाम्हिके
माम्यास्तु अनेकदोषदुष्टमपीमं प्रक्रियाप्रघट्टकंकचित् समर्थयन्ते । सप्रथा-प्रातिपदिका कण्ड्वादयः, तेभ्यश्च वैकल्पिको य इति प्रक्षेणायं प्रथः । अत एवोक्तं 'कृञर्थ' इति । विगृहीतच 'कण्डूं करो: ति' इति च । नहि धातुभ्यो यकि प्रातिपदिकेभ्यो वा नित्ये यकि अ. यं विग्रहः सम्भवति । पब मामधातुत्वादित्यापि सम्यगेध । कथ. ताहि वैविध्यमुक्तमिति चेत् ? यगन्ताः सन्तो धातवः । केवलास्तु प्रा. तिपदिकानीत्याशयात् । यद्वा, यगन्तधास्ववयवेषु तेषु धातुशब्दो गौ. णः । प्रत्ययसदसद्भावाभ्याम् अवस्थाभेदाद् द्वैविध्यम् । न चैवं 'सुल्यति'इत्यादौ "अतो लोप" (पासू०६-४-६४) न स्यादिति वा. च्यम्, यकः किरवेन आवश्यकत्वाल्लाघवाच्चाघातुकत्वस्यैव शाप. मात् । अत एव 'द्विविधा' इत्येवोक्तं न तु धातुभ्य एष यगिति । तदि. दं भाज्यादिविरुद्धमपि लभ्ये विसंवादामावादस्तु कथञ्चित् ।
अथोदाहरणानि-१ कण्डू गाविघषणे । अवयवे कृतं लिङ्गं स. मुदायं विशिनष्टि । एवमप्रेऽपि । कण्डूयति, कण्डूयते । २ मन्तु अपराधे रोष इत्येके । मन्तूयति । चन्द्रस्तु भितं पठित्वा मन्तूयते इत्यप्याह । १ घल्गु पूजामाधुर्ययोः । वल्गूयति । तबल्गुना युगपदुन्मिषितेन ।४ असु उपतापे । अस्यति । असूयुः । “मृगय्वादयश्च" (उ०स०३९) इत्युप्रत्यय इति माधवः । एतेन
___ सन्तः प्रणयिवाक्यानि गृह्णन्ति ह्यनसूयवः ।
इति भडिप्रयोगो व्याख्यातः । केचित्तु 'अस्' ५ 'असुम्' इति पठित्वा आधस्य सान्तस्य 'अस्यति' द्वितीयस्य दीर्घान्तस्य 'असूयति' 'असूयते' इत्याहुः । ६ लेट् ७ लोट् धौत्य, पूर्वभावे, स्वप्ने च । लेट्यति, लोट्यति । लाटता, लोटिता । अल्लोपयलोपौ। केचित् लेट्लोटौ दीप्त्यर्थावाहुरिति माधवः । पूर्वभावः पूर्वत्वम् ।। __ अत्र केचित् पूर्वशब्दं प्रकृतिनिर्देशार्थमाश्रित्य 'पूर्व्यति' इत्युदाह. रन्ति । तथा चान्तःकरणवृत्तिवर्गे भट्टमलेनोक्तम्
ते द्रायति निद्राति सस्ति स्वपिति पूर्व्यति। निद्रायते संविशति निद्रायां संस्ति मन्दते ॥ इति । अस्यार्थों धातुचन्द्रोदये उक्तः। शेतप्रभृतीनि दाख्यातानि नि. द्रायाम् । षस स्वप्ने (अ०प०६८) अदादिः। 'षसि शयने' इत्येके पेटुरिति तत्रैव क्षीरस्वामी । पूर्व्यतीति कण्ड्वादियगन्त इत्यादि । तथा देवे. नाप्युकम्
पूर्व्यतीति तु यत्स्वप्ने तत् कण्डवादिषु दर्शनात इति ।