________________
wযকামিজই খালি । ২ लत्वात् । किशोकरीया हि कन्डू पनिषत् 'मन्तू त्यादि स्वात् , 'मन्तु इत्यादि च न सिध्येत् । अथ "धातो कर्मणः" (पासू०३-१७) इत्यतो वाग्रहणमनुवर्तेत, तर्हि यद्यपि 'मन्तुः' स्यापि इस्वं सिवं, तथापि 'कण्डू'इतिवदल्लोपयलोपाभ्यां 'मन्तू' इत्यपि स्मात् । तथा पगनुस्पचिषक्षे 'मन्तु इत्यादिवत् 'कण्दुः' इत्यपि स्यात् । किश्श सुखा. विभ्यो वनस्पये सस्य अनार्वधातुकत्वादतोलोपाभाचे "अरसार्व" (पान्व००-२५) इति वर्षे 'सुखापति' इत्यादि स्यात् । 'मुग्यति' इत्यादि चेन्यते । अष हलन्तमेव पठ्यत, ताई 'मुख' 'दुःखम्' इत्यः कारान्त , सिध्वेत् । तस्माद्यथाबासमेव मनोरमम् ।
मन्मेषमपि प्रातिपदिकै कण्डपी' 'मन्तुहायादि यद्यपि सिखं, तथापि वमन्तेभ्यः क्वौ अनिष्ट स्थादेव । तद्यथा-कण्ड्यः कण्वुवा, कण्डवः । मन्तूयतेः मन्तूः । सुखादेः सुक् इत्यादि इल-तम् । नैष दोषः, अगन्तेभ्यः क्विप एवानुत्पत्तेः । उक्तं हि भाये-"नैतेभ्यः क्विप् इत्यवे" इति । कन्तर्हि कण्डूयतेरप्रत्ययः कण्डूः इति "नपदान्त" (पा००१-१-५८) ने उक्तमिति चेत् ? क्यजन्तात्विवपीत्यवेहि । ताच 'कण्डौ'त्युवडिष्ट एव । एवं प्रातिपदिकादाचारविचन्ता. स्प ताar किन्यपि बोध्यम्।
स्यादेतत् , कण्ड्वादयः प्रातिपदिकान्येव, बधाग्यासं दीर्घाश्च सन्तु, ककारस्तु त्यज्यतां, पाग्रहणशानुवर्यताम् , यगन्ताक्विपो. ऽनभिधानश्च आवयोस्तुल्यं, तम्कि कण्ड्वादीनां धातुत्वेनेति चेत् ? उक्तरीत्या 'मुख्यति' इत्याद्यसिद्धः। प्रातिपदिकात्प्रत्यये तस्यानाबंधातुकत्वेन 'सुखायति' इति स्यादिति हि स्पष्ट एव दोषः । यनु कौमुचाम्-छअर्थे यक् स्यात्, धातवः प्रातिपदिकानि चेति कण्ड्वादयो द्विविधाः, कण्डूं करोति कण्डूयते, नामधातुत्वाद्यथेष्ट द्वित्वे प्राप्ते कण्ड्यादेस्तृतीयस्य इत्युकं; तदेतत्सर्वमाकरविरुद्धमनेकदोषग्रस्तश्च । तथाहि, कृार्थ इतिव्याख्यानेन 'करणे' इत्यस्यानुवृत्तिलभ्यते । तर व्य. थम् ,धात्वर्थमात्रस्यानुवृत्ति विनाऽपि लाभात । ततोऽतिरिक्तस्य चा. नन्वयात्। एवञ्च 'कण्डूं करोति'इति विग्रहप्रदर्शनमध्ययुक्तम्। नामधातु त्वादिति च सुतरामशुद्धम्, धात्वधिकाराद्धातुभ्य एव यगिति सि. द्धान्तात् । अथ प्रातिपदिकादेव यकमभ्युपैषि, तर्हि लडादौ 'कण्डवति' इत्यादि स्यात । अथ प्रातिपदिकान्येव कण्ड्वादीनीत्यभिप्रेषि, तर्हि 'सुख्यति' इत्यादि न सिध्ये "द्विविधाः कण्ड्वादयः" इति स्वो. तिविरोधश्च । आकरनिरोस्त स्पष्ट रवेत्यास्तां तावत।