________________
३९८ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे तृतीयान्हिकेवो 'कण्डपति' इत्याद्यनिष्टरूपप्रसङ्गात् । एवं स्थिते हस्वान्तावपि यकि 'मन्तूयति' इत्यादिवत् "अकृत्सार्व" (पा०स०७-४-२५) इति दधित्वे 'कण्डूयति' इत्यादिसिद्धेः किं दीर्घपाठेन ? तस्मात् कित्त्वदीर्घाभ्यां शापकाभ्यां धातवः प्रातिपदिकानि चेति द्विविधाः कण्ड्वादय इति स्थितम् । उक्तञ्च भाग्ये
धातुप्रकरणाद्धातुः कस्य चासअनादपि ।
आह चायमिमं दीर्घ मन्ये धातुर्विभाषितः ॥ इति । तत्र धात्वधिकारात धातुभ्य एव प्रत्ययः । स च नित्य इति सिदान्तः। __स्यादेत, एषां प्रातिपदिकत्वमेवास्तु, त्यज्यतां दीर्घपाठः प्रत्ययस्य किस्वच । नचैवम् "अकृत्सार्व" (पा०सू०७-४-२५) इति दीर्घः क्षिति विधीयमान इह न स्यादिति वाच्यम्, तत्र "ङ्किति" इत्यस्य निवृत्तेः । न चैवम 'उरुया' 'धृष्णुया' इत्यादापतिप्रसङ्गः, तस्य छान्दसत्वात् । न च यको नित्यत्वे 'कण्डूः' इति न सिद्धयेदिति वाच्यम्, कण्डूयश. ब्दात्सम्पदादित्वाद्भावे क्वौ अल्लोपे "लोपो व्योः" (पा०सू०६-१-६६) इति यलोपे च तत्सिद्धेः । न च यलोपेऽल्लोपस्य स्थानिवत्वं शङ्कयम्, "न पदान्त' (पा०सू०१-१-५८) इति निषेधात् । न चैवमल्लोपस्य स्था. निवस्वादुवङ् स्यादिति वाच्यम, सति स्थानिवत्वे अकारान्तस्यैव धातुतेति पूर्वदले उवङोऽप्राप्तेः । तर्हि यण स्यादिति चेत् ? अस्तु, तस्य ऊठ करिष्यते । न च ऊठि कर्तव्ये अल्लोपस्य स्थानिवत्त्वेन क्वि. प्परत्वं नास्तीति वाच्यम्, वकारस्य आदिष्टादचः पूर्वत्वात् । ननु स्थानिद्वारकमनादिष्टादचः पूर्वत्वमस्त्येव। न च तस्याशास्त्रीयत्वान्नाति. देश इति माधवोक्तं युक्तम, अनादिष्टादचः पूर्वत्वमाश्रित्य कर्तव्यस्य "अचः परस्मिन्"(पा०सु०१-१-५७) इत्यतिदेशस्य शास्त्रीयतया "स्था. निवत्"(पासू०१-१-५६) सूत्रेण अतिदेशातिदेशस्य दुर्वारत्वात् । अन्यः था "न पदान्त" (पासू०१-१-५८) इति सूत्रे सवर्णग्रहणस्य वैया . पत्तेरिति चेत्?न, स्थानिद्वारकस्य अनादिष्पादचः पूर्वत्वस्य असार्वत्रिक. तायाः प्रागेव निर्णीतत्वात् । अत एव ऊठि कृतं पुनरुवड न । यद्वा, "क्वौ लुप्तं न स्थानिवत्" (कावा०) इति निषेधाद्यणेव मास्तु । नन्वेवमपि 'कण्ड्वौ ' इत्यादौ सयोगर्वकत्वेन "ओः सुपि" (पा०स० ६-४-८३) इत्यस्याप्रवृत्ती उवङ् स्वादिति चेत् ? अस्तु, क्विपः प्रत्य. यलक्षणनोठं करिष्यामः । तस्मात् प्रातिपदिक न्येवैतानि दीकित्त्वे व निष्फले इति चेत् ? मैवम् , उवङो बहिरङ्गवेनासिद्धतय! मठो दुई