________________
प्रत्ययाधिकारे णिजन्तप्रकरणम् ।
३५७
तृतीयैष । इदश्च "आख्यानाकृतः" (काका) प्रभादि धार्तिक जातं भाष्यवार्तिकयोरेव प्रत्याख्यातम् , तदीयलबासस्टः भारोणापि सुपपादत्वात् । तथाहि, कंसं घातयतीति तावदारोषः । ये हि संसा. घनुकारिणां नटामा व्याख्यानोपाध्यायाः ले कंसानुकारिणं न सामाजिकैः कंसबुद्ध्वा गृहीतं ताशेनैव धासुदेवेन घातयन्तीय । येऽपि चित्रं व्याचक्षते इयं मथुरा, अयं प्रासादः, अयं भगवान् वासुदेवः प्रवि ष्टः इत्यादिक्रमेण, तेपि तथैव । येऽपि ग्रन्थं वाचयन्तः कंसवधमाचक्ष. ते प्रन्थिका नाम तेऽपि तत्तत्पदार्थविषयकनिश्चयोत्पादनाचास्ताः क्रि. या निवर्तयन्तीव । तथाच स्पष्ट आरोपः । किञ्च 'गन्छ हन्यते कंसः' 'गच्छ घानिष्यते' किंगतेनेह तेन हतः कंसः' इत्यादिषु निकढेषु व्यव. हारेषु तवाप्येषैः गतिः। नत्र णिविधिः किश्चिदुपकरोति, उको. दाहरणेषु णिच्प्रवेशाभावात् । उक्तञ्च
शब्दोपहितरूपांश्च बुद्धर्विषयताङ्गतान् ।
प्रत्यक्षमिव कंसादीन् साधनत्वेन मन्यते ॥ इति । वं राजानमागमयति' इत्यादावपि बोध्यम् । 'राजानमानयति' इत्यादौ हि णिजमावातवाप्येषैव गतिः। 'रात्रि विवासयति' इत्यत्रा. पि विचित्रकथाsऽख्यानेन रात्रिरनेनैव गमितेति आरोपः । 'निशानिनाय' इत्यादौ च तवाप्येषैव गतिः । 'सूर्यमुद्रमयति' इत्यत्रापि प्रयो। ज्यप्रयोजकभावाध्यारोपः, तदालम्बनन्तु 'माहिष्मत्यां सूर्योद्मनं लभे. या इत्येवंरूपस्य देवदत्ताभिप्रेतार्थस्य निर्वृत्तिरेव । यो हि यस्य प्रव. यः स तस्याभिप्रेतं निवर्तयति । तत्र स्वभूत्यर्थ प्रवर्तमाना अपि शि. ज्यादयो गुर्वभिप्रेतमपि उहिशन्त्येव । सूर्यस्तु न देवदत्ताभिप्रेतोद्देशेन प्रर्तित इति वैषम्यम् । तथापि अभिप्रेतार्थसम्पत्तिमात्रेण आरोपे न काचित क्षतिः । एवं "पुष्येण योजयति' इत्यत्रापि ज्योतिःशास्त्रपरि शीलनेन पुण्ययोगस्य सर्वान्प्रत्याविष्करणात् योजयतीवेत्यारोपः । इति श्रीशब्दकौस्तुभे तृतीयस्याध्यायस्य प्रथमपादे द्वितीयमाह्निकम् ॥
फण्ड्वादिभ्यो यक (पा०सू०३-१-२७) ॥ एभ्यो धातुभ्यो यक् स्थात्स्वार्थे । कण्डूञ् (क० उ०१) कण्डूयति । कण्डूयते । न च कण्ड्वा . दीनि प्रातिपदिकान्येवेति वाच्यम् , गुणनिषेधार्थेन यकः किरवेन तेषां धातत्वसिबेन चैवं धातोरित्यनुवृत्यर्थ्यमिति वाच्यम् , प्राति. पदिकानां वारणीयत्वात् । न चैते धातव एवेति वाच्यम् , कण्ड्वादिषु केषांविहीर्घपाठेन प्रातिपदिकत्वसिद्धेः । यदि हि धातव एव ते स्यु. स्तर्हि वाग्रहणं निवर्त्य नित्यो यगिति तावदास्थ्यम् , अन्यथा नाया