________________
३५६ शन्दकौस्तुभतशीयाध्यायप्रथमपादे द्वितीयान्हिके
लोप कालात्यन्तसंयोगे मर्यादायाम् (का०वा०)। इह माख्याना दिति न सम्बध्यते । शेषं पूर्ववत् । सन्निहितया आख्यानक्रियया सह कालस्य साकल्येन सम्बन्धे बोधनीये णिच, मर्यादावचनस्याडो लोपश्चे त्यर्थः । उदाहरणन्तु विवसनं विवासः अतिक्रमणं, घ, रार्विवास इति कर्तृषष्टया समासः । ततः "आङ् मर्यादाभिविध्योः" (पासू०२-१-१३) इत्याला सहाव्ययीभावः । रात्रिविवासमाचष्टे रात्रि विषासयति । यावद्रारतिक्रमणं तावत्कथाः कथयतीत्यर्थः । वसिक्रियायां कर्तृभूता. या रातुमण्णौ तावत्कर्मत्वं वसेरकर्मकत्वासवदत्रापि जो कर्मत्वं 'रात्रिम्' इत्यस्य लुप्तषष्ठयन्तत्वेन प्रकृतिभागस्य पदत्वे "इकोऽसवणे" (पा०सू०६-१-१२७) इति पाक्षिकः प्रकृतिभावः प्राप्तः पूर्ववद्रूपातिदे. शानिवर्चते । इहाख्येयं णिच्प्रकृत्या अनुपातमपि अर्थादम्यते । तद्वा. चकस्तु 'भारतकथाम्' इत्यादिः शब्दो नेह प्रयोक्तव्यः । तत्सममिव्या. हारे हि सति णिजेव नोत्पद्यते, अनभिधानात् । अत्र च प्रमाणं वक्ष्य. माणं भाग्यकारीयं प्रत्याख्यानमेव । नहि फलभेदे प्रत्याख्यानं सम्भ वति । प्रत्याख्यानपक्षे च 'कथाम्'इत्यादेर्यथा न प्रयोगस्तथा प्रत्यास्या. नावसर एव स्फुटीभविष्यति । तथा 'प्रकृतिवच्च कारकम्' इत्यस्य पूर्वोके विपरीतकमाध्याहारव्याख्यानेऽपि भाग्यकारीयप्रत्याख्यानं प्रमाणमिति दिक् ।
चित्रीकरणे प्रापि (का०या०)॥ आख्यानादिति विहाय शिष्टुं स. म्बध्यते । कृदन्तादाश्चर्यकरणे गम्यमाने प्राप्नोत्यर्थे णिच् स्यात् , छ. ल्लुगादि पूर्ववत् । उज्जयिन्याः प्रस्थितो माहिष्मत्यां सूर्योद्रमनं प्राप्नोति सूर्यमुद्रमयति । इह उजयिन्या माहिष्मती दूरदेशस्थेति तावतो देश स्य प्रागुयादतिक्रमणमाश्चर्यकरणम्। प्रकृतिवश्व कारकम्" इति सूर्यस्य पृथग्भावः। सङ्कामयतेरेव सोपसर्गादित्युक्तरुच्छब्दस्यापि पृथक्कर. णम् । सूर्यस्य हेतुमणौ कर्मत्वात् इहापि कर्मत्वे सूर्यमुदगमय. दित्यादि। ___ नक्षत्रयो शि (का०वा) ॥ नक्षत्रयोगवाचिन: कृदन्ताजानात्यर्थे णिच् , शेषं प्राग्वत् । पुष्वेण योगः कर्तृकर्मकः योग इत्यर्थः । पुग्यो हि चन्द्रमसं युनक्ति सम्बध्नाति । इह कर्मणोऽपि गम्यमानत्वाद “उभयप्राप्तो' (पा०४०२-३-६६) इति नियमाकर्तरि षष्ठपनावे तृती. या "अन्तों येनादर्शनमिच्छति" (पासू०१-४-२८) इतिवत् । पुष्य. योग जानाति पुष्येण योजयति। युजेः कर्तुः पुण्यस्य गत्यादिकर्तृव. नन्तर्भावण हेतुमण्णो न कर्मता किन्तु कर्तृत्वमेवेति इहापि तथा, तेन