________________
प्रत्ययाधिकारे जिजसप्रकरणम् । माप्ता, ततश्चाद्विर्वचनयोर्दोषः स्यात् , मत उक्तं "प्रकृतिवच्चकारका म्" इति । अस्यार्थः-प्रकृतिहेतुमण्णिचः प्रकृतिः, षष्ठयन्ताहतिः, बधादेः कृदन्तस्य यत्कारकं कंसादिकं तस्य कृत्प्रकृतेर्हन्यादेः हेतुम. ण्णो धातावनम्तर्भूतं द्वितीयान्तं यदूपं तदेव भवतीति । मत एवं 'राजागमनमाचष्टे राजानमागमयति'इत्यत्र नकारश्रवणमप्युपपनम् । अनेन चातिदेशेन कारकस्य धातावनन्तर्भावे लब्धे तद्वयतिरिकाः धादेरेव णिच् । एतेन 'कंसमजीघता' इत्यद्विवचने यथामिमतं सिध्यतः। नन्वेवमपि "हो हन्तेः'(पा०९०७-३-५४) इति "हनस्तोऽचि. ज्णलोः"(पासू०७-३-३२) इति च कुत्पत्वे न प्राप्नुतः, "धातोः स्वरूपाहणे तत्प्रत्यये कार्यविज्ञानात्" (प०मा०९०) इति चेत् ?
अत्र हरदन्तमाधवादयः-"प्रकृतिवच्च" इति चकारो भित्रकमः, 'कारकम्' इत्यस्यानन्तरं द्रष्टव्यः । कार्यशब्दश्चाध्याहार्यः । हेतुम. ग्णिप्रकृतौ यारशङ्कारकं तथेहापि, याश तत्र कार्य अद्विवचन. तत्यकुत्वादि तदपीह तथैवेत्यर्थः ह च अद्विर्वचने अतिदेशवयेनापि सिध्यतः । असकीर्णोदाहरणन्तु द्वितीयादिकं कुत्वतत्वादिकश्चेति वि. वेकः । इह कंसवधसुभद्राहरणादिनिरूढोपाख्यान . एव णिजिति ना. प्रहा, किन्तु प्रतिपादनमात्रे । तेव रानागमनमाचष्टे पजानमागमय. ति । यद्यपीह कृत्प्रकृती 'राजा' कर्तासीत्, तथापि गमेहेतुमण्णी "गशिबुद्धि"(पासू०१-४-५२) इति कर्मीभूतः, तइन्चेहापि । 'राजा. नम्' इत्यस्य प्रकृतिभागो यद्यपि अन्तर्वर्तिम्या षष्ठया प्रत्यवलक्षणेन पदम, तथापि नकारश्रवणं भवत्येव, रूपातिदेशवलाद । 'देवदत्रपाक. मावष्टे देवदत्सेन पाचयति इति तृतीयैव भवति । "पतिबुद्धि"(DR. १-४-५२) इति नियमेन कर्मत्वापहारे कर्तृत्वस्यैव सिधतेरिति रिक।
सभ्यर्यायां च प्रवृत्तौ (काभ्वा०)। मृगाणां रमणं मूगरमणम् । कत. षष्टया समासः । तदाचष्टे मृगान् रमयति । या प्रतिपाद्यकर्तवदर्शना र्थमाख्यातं तदेव णिजिप्यते नान्यदेत्येतदर्थ वचनम् । येयमारपातका इतिः सा यदि श्यर्थः । तेन 'स्वयं मृगरमणमनुभवम् अन्यस्मै दर्श यितुमाचले' हत्यस्मिन्विषये 'मृगान् रमयति' इति प्रयोगः । यातु बरपेई मगरमणं प्राममेत्याऽस्यस्मा पाचष्ठे-'पवं सत्र मगा. रमन्ते इति, तस्मिघाख्याते बोधनीये 'मुगरमणमाच'इति वाक्यमेव भवति ।
मत्र कैयबदमा-श्वर्थायामेव'इति नियमो मृगरमणादिविषयक एव, न तु सार्वत्रिकः । तेन सजागमनादौ श्यप्रकृस्यभावेऽपिवि. ज् भवत्ववेत्याहुः ।