________________
३९४ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाम्हिफेदुल्यम् । वृद्धमाबले ज्यापयति । अयश ज्वादेशः वर्षादेशेन सह विकल्पते । "प्रियस्थिर"(पासू०६-४-१५७) इति प्रादयः। प्रियमा. चष्टे प्रापयति, स्थिरं स्थापयति, स्फिरं स्फापयति, उरुम् वरय. तिइति सुब्धातौ माधवः । ऊर्जुधातौ तु वृद्धि ल एवोदाजहार । बहुलं बहयति। गुरु गरयति । वृद्धं वर्षयति । तृपं दुःखं, तदाचष्टे अपय. ति । दीर्घ द्राघयति । वृन्दारकं वृन्दयति ।
इति इष्ठवडाधोदाहरणपक्षः। प्रकृतमनुसरामः-सूत्रकरोति सुत्रयति । इह व्याकरणस्य सत्र रोनोति वाक्ये द्रव्यरूपं सत्र सत्रशब्देनोच्यते । लस्यलक्षणसमुदा. यश्व व्याकरणशब्दार्थः । तयोरंशांशिभावात षष्ठी। वृत्तातु "स्त्रशम्दो ऽमर्थकः करोत्यर्थपरो वा इति पक्षयेऽपि त्रस्य पदार्थकदेशवाद ज तेन व्याकरणं सम्बध्यते, किन्तु करोत्यर्थेनैव, इवि 'व्याकरणं वय. ति'हति द्वितीयैव भवति । तत्रापि सम्बन्धसामोन्यविषक्षायां 'भातुः स्मरति' इतिवत् षष्ठी मवत्येवेति दिक् । - "आस्यानाकृतस्तदाचष्टे इति णिच् कल्लुक प्रकृतिप्रत्यापति तिवा कारकम् (काबा) - आस्थावत इत्याख्यानम् , पालका कर्मणि ल्युट । आख्यानन्देन तदमियायी शबो गृखते, अ कृदन्तत्वासम्भवादिति प्राश्वः।
वस्तुतस्तु फरणे ल्युत् । सवधमाचष्टे कसं पातपति ।ह छद् ग्रहणे मतिकारकर्वस्यापि प्रहणात् (प०मा०२८) सवधा इति छपस्त बाल्यावर तो शिवीयान्तात्प्रातिपविकावा मिना तो अप्रत्ययस्य लुक। तस्यैव या प्रकृतिः 'हन्' इति तस्मा विकारपरि त्यागेन स्वेनैव रूपेणाधस्थानम् । पद्यपि छतो लुकि कृते तत्सभियो। गशिष्टस्य वधादेशस्थ निधिः सिचव, "हनश्च वधः" (पाम.३-.. ७६) इति सूत्रेण हि अप्रत्ययवधादेशी सबियोगथिौ । तथापि 'सीसायोगमाचष्टे सीतया योजयति' इत्यत्र कुत्यस्यासभियोगशिन्धन तमित्यर्थ प्रकृतिप्रत्यापत्तिषचनमिति कैयटहरदत्तमाधवादयः ।
वस्तुतस्तु "निमित्तापाष" (०मा०५७) न्यायनेत बत्सिद्धस्तस्या. नित्यत्वज्ञापनार्थमिदम् । “नहीदं वचनं, नापि न्यायः" इति बदहि रपि “अकृतव्यूह" (प०मा०५७) परिभाषायाः तत्स्थानापनाया पुर. स्कृतत्वातस्या एवानित्यत्वमनेन झाप्यत इति निष्कर्षः । इव"अचः परस्मिन्" (पासू०१-२-५७) इति सूत्र एक अपश्चितमस्माभिः । एव. 'कसहन्-' इति स्थिते मङ्गसंशा धातुसंशा च फसविशिष्टस्यैव