________________
प्रत्ययाधिकारे जिन्तप्रकरणम् । स्वाश्च । "टे"(पासू०६-४-१५५) इति सूत्रे. कैयटेत भाषाई इन्युवाहत्यः यिट्सवियोगांशष्यत्वाद् भूभावस्य डिमाघे अस्याप्यथा बात्.. 'बहयति'.इत्येकीयमतत्वेनोपन्यस्तम् । न तु सोपपति करघासत्रैष प्राबल्यमिति मन्यमानेन 'ब'३' इति स्वपक्षत्वेनोक्त्वां भव्यतीस्यकीयमतमोकम् । अत एव पुरुष कोरेगति भावयतीति चि. त्यमित्युक्तम। ___ वस्तुतस्तु कैयटपक्ष एवं प्रबलः । तथा च इष्ठषदिति कार्याति. देशाकार्यस्यैव प्राधान्यात् । तथा च ष्ठषवचनमेव प्रकृती दृष्टाना. मिह विधायकमिति तदेव भूभापं विधत्त । तथा च सन्नियोगामाका स्पष्ट एव । चान्द्रकौमारशाकटायनेषु तु इष्टनि युग्वेति बहोरेष युकं विधाय भूषयति इति स्वीकृतम्। स्थलमाचष्टे स्थवयति।दुरं दवयति। युवानं यस्यति । हस्षयति । क्षेपयति । सोदयति । अत्राधषु गुणः स्थ "अचो णिति" (पा०स०७-२-१९५) इति वृद्धि प्राप्ता "मनः वृत (पभा०९४) इति वा "प्रातिपदिकाद्धात्वर्थ बहुलम् (ग)इति बालग्रहणाद्वा न.भवति । युवतिशब्दावपि इष्टनि “लिङ्गविशिष्ट"(५० मा०७३), परिभाषया "स्थूलदूर"(पा०स०६-४-११६) इति यणादिपरलोपावे। सत्वाण्णावपि तदतिदेशात् यषपतीत्येव रूपम् । यहा पुंष. दावे छते यणादिपरलोपातदेव रूपम् ।
शीकरव्यतिकरमरीचिभिदूरयत्यपनते विवस्वति । इति कालिदासप्रयोगस्तु चिन्त्य इति सुधाकरादयः । वस्तुतस्तु दूरमयतेदात् तं करोतीति समाधेयम् । स्रग्विणमाचष्टे ब्रजयति । मत्रातिदेशाद्विनो लुक् । “प्रकृत्येकाच्" (पासू०६-४-१६३) इति टि. लोपो न । “अत उपधायाः"(पासू०७-२-११६) इति वृद्धिस्तु ."म वृत्त"०मा०९४) इति न भवतीति भाग्ये स्थितम । गोमन्तमाचष्टे गावयति, मतुबलुकि "अचो णिति" (पासू०७-२-११५) इति वृद्धिः । चङि अग्लोपित्वात्सन्वदित्वदीर्घत्वयोरभावे-असनजत् , अजुगवत् इत्यादि । युवानमल्पं वाऽऽचष्टे कनयति,"युवाल्पयोः कनन्य. तरस्याम्"(पासू०५-३-६४) । पक्षे यवयति । युवतिमल्पां वेति विग्रहे. ऽप्येवम् । अन्तिकमाचष्टे नेदयति । बाढमाचष्टे साधयति । “अन्तिक बाढयोर्नेदसाधौ' (पासू०५-३-६३)। प्रशस्यमाचष्टे प्रशस्ययति । इह "प्रशस्यस्य श्रः""ज्य च'' (पासू०५-३-६०,६१) इति श्रज्यो न भवतः, उपसर्गस्थ पृथक्करणादिति माधवः। यस सुधाकरेण 'श्रापयति'इत्युदात्दृतम्, यव शाकटायनेन 'श्रयति"ज्ययति इति, तत्सर्व भाष्यविरोधा.
शब्द. द्वितीय. 23