________________
३५२ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाहिके
वस्तुतस्तु अचिकीर्तदित्यत्र अतिव्याप्तिं वारयितुम् "मोः पुयण जि" (पा० सू०७-४-८०) इति तापकस्य सजातीयविषयतामाश्रित्य अवर्णवदुत्तरखण्ड एव स्थानिवद्भावप्रवृत्तिरिति "द्विवंचनेऽचि" (पा० स०-१-१-५९) इतिसुत्र एवावोचाम | स्पष्टश्चैतदेवम् "उरत्" (पासू० ७-४-६६) इति सूत्रे रक्षितपदमार्यादिप्वपि । उत्तरखण्डस्यावर्णव. सापि न प्रयोगपर्यवसायिन्येवेत्याग्रहः किन्तु प्रक्रियावस्थागताऽपि । तेन 'औजिढत"अपीप्यत्' इत्यत्र द्विवचनोत्तरकालं टिलोपेन "लोपः पि. वतेः' (पा०स०७-४-४) इत्यनेन च उत्तरखण्डे अवर्णापहारेऽपि न क्षतिः। भुवमाचष्टे भावयति । चङि-अबीभवत् । णौ कृतस्य स्थानिव. त्वात् भशब्दस्य द्वित्वम् । पुनरुत्तरखण्ड वृद्धावी, हस्वः। ततः सन्व. दावे "ओः पुयजि' (पा०सू०७-४-८०) इतीत्वम् । “दी| लघोः" (पासू०७-४-९४) इति दीर्घः। नन्विह भू इत्यस्य द्वित्वे सत्युत्तरख. ण्डे दृष्यावहस्वत्वानि प्रवृत्तानि, एवञ्च अभ्यासस्यानादिष्टादचः पूर्व स्वात् तस्य सन्वद्भावेन पुयलक्षणे इत्वे कर्तव्ये "णौ चङि"(पा० सु०७-४-१) इति इस्वस्य "अचः परस्मिन्" (पा००१-१-५७)इति स्थानिवत्त्वे अलघुपरत्वात्कथमित्वमिति चेत् ? उच्यते, "मोः पुराण जि" (पा०स०७-४-८०) इतीत्वस्य सन्वदतिदेशस्य च भारम्भसा. मात स्थानिवद्रावस्येहाप्रवृत्तेः । भ्रुवमाल्यत् अबुम्रवत् । अत्र यः अवर्णपरो यण , नासावभ्यासात्परः । यच परः पर्वर्गः, नासा. ववर्णपर इति इत्वाभावः । मशिधयत् । णौ कृतस्य स्थानिवत्त्वेन त्रि. शब्दस्य द्वित्वम् । शब्दमाख्यत अजीहयत् । गाम् अजूगवत रायम् गरीरयत् । नाधम् अनूनषत् । स्वश्वम् स्वाशश्वत् । स्वराचष्टेस्वयति । "अध्ययानां ममात्रे" (का०या०) इति टिलोपः। “प्रकृत्यैकाच्" (पा० सू०६-४-१६३) इति प्रकृतिभावस्तु "येननाप्राप्ति" (प०भा०५९)ग्या. येन आनन्तर्याय "टेः" (पासू०६-४-१५५) इत्यस्यैव टिलोपस्य ना. न्यस्येत्युक्तम् । णो कुतत्वेन टिलोपस्य स्थानिवत्वात् स्वर्शब्दस्य द्वित्वे असस्वदित्येके। अजादेशस्यैव स्थानिवत्वम्, अयं त्वज्झलादेश इति स्थानिवत्स्वाभावात् स्विशब्दस्य द्विवचने असिस्वादिस्यन्ये । बहू नाचष्टे भावयति । अत्र "इष्ठस्य यिट् च" (पा०९०६-४-१५९) इति इष्ठनिविहितत्वाद् बहोभूभावः । यिडागमस्तु न भवति 'णो' इत्युपमेये सप्तमीश्रवणेन "ष्ठवत्" इति उपमानादपि सप्तम्यन्ताद्वतिः। तेन इष्ठनि परे पूर्वस्य यत्कार्य तस्यैवातिदेशो न त्विष्ठनः कार्यस्यापीति सिद्धान्तात् 'प्रातिपदिकस्य' इति वचनस्य प्रत्ययकार्यानतिदेशा