________________
विधिशेषप्रकरणे फिटसूत्राणि । शकटिशकंट्योरक्षरमक्षरंपर्यायेण [फिसू०६९]। उदात्तम् । शकटिः । शकटी।
गोष्ठजस्य ब्राह्मणनामधेयस्य [फिसू०७०] । अक्षरमक्षरं क्रमेणो. दात्तम् । गोष्ठजो ब्राह्मणः । अन्यत्र गोष्ठजः पशुः । कृदुत्तरपदप्रकृतिस्व. रेणान्तोदात्तः।
पारावतस्योपोत्तमवर्जम् [फि०सु०७१] । शेषं क्रमेणोदात्तम् । पा. रावतः । धूम्रजानुमुञ्जकेशकालवालस्थालीपाकानामधूजलस्थानाम् [
फिस० ७२] । एषाचतुर्णा धूप्रभृतींश्चतुरो वर्जयित्वा शिष्टानि क्रमेणोदात्तानि । धूम्रजानुः, मुकेशः, कालवाला, स्थालीपाकः ।
कपिकेशहरिकेशयोश्छन्दसि [फि०सू०७३] । कपिकंशः, हरिकेशः । न्यस्वरौ स्वरितौ [फिसू०७४) । स्पष्टम् । न्यङ्कत्तानः । व्यच. क्षयत्स्वः ।
न्यर्बुदव्यल्कशयोरादिः (फि०सू०७५) । स्वरितः स्यात् । तिल्यशिक्यकाश्मर्यधान्यकन्याराजन्यमनुष्याणामन्तः[
फिसू०७६) स्वरितः स्यात् । तिलानां भवनं क्षेत्रं तिल्यम् । "यतोऽनावः" (अष्टा. सु०६-१-२१३) इति प्राप्ते ।
बिल्वभक्ष्यवीर्याणि च्छन्दसि [फि००७७] । अन्तस्वरितानि । स्वत्वसमसिमेत्यनुचानि [
फिसू०७८]। स्तररुत्वत्। उत त्वः पश्य. न् । नभन्तामन्यके समे । सिमस्मै ।।
सिमस्याथर्वणेन्त उदात्तः [फि०सू०७९] । अथर्वण इति प्रायिकम् । तत्र दृष्टस्येत्येवंपरं वा । तेन “वासस्तनुते सिमस्मै, इत्यूग्वेदेऽपि भवत्येव । निपाता आधुदाताः (फि०१०८०) । स्वाहा । उपसर्गाश्चाभिवर्जम [फि०स०८१] ।
एवादीनामन्तः [फि-सू०८२] । एवमादीनामिति पाठान्तरम् । एव, एवम, नूनम् । सह ते पुत्र सुरिभिः सह । षष्ठस्य तृतीये "सहस्य सः" (अष्टा सू०६-३-७८) इति प्रकरणे सहशब्द आद्यदात्त इति तु प्राचः। तचिन्स्यम् । __घाचादीनामुभावुदात्तौ फिसू०८३]। उभौग्रहणं "अनुदात्तं पदमेक वर्जर" [अष्टा०स०६-२-१५८] इत्यस्य बाधाय ।
चादयोऽनुदानाः [फि०-८४] । स्पष्टम् । यथेति पादान्ते [फि००८५] । तन्नेमिमुभवो यथा । पादान्त किम् ?