________________
२६
कौस्तुभप्रथमाध्याय द्विनांग दे प्रथमान्हिके
-
मित्यधिक
इत्यतः प्राक् व्यच. स्वाङ्गानामकुर्वादीनाम् ' स्वात्र्यचां स्वाङ्गानां द्वितीयमु
९) । कवर्गरेफवकारादीन्वर्जयि ( । ललाटम् । कुर्वादीनान्तु - कपोलः,
रसना, वदनम् ।
मादीनाञ्च (फि०सू०५३) । इयां द्वितीयमुदात्तम् | मलयः, मकरः । शादीनां शाकानाम् ( फि०सू०५४) । शीतन्या, शतपुष्पा ।
पान्तानां गुर्वादीनाम ( कि०सू०५५) । पादपः, आतपः । लध्वादी• नान्तु-अनूपम | द्वद्यचान्तु -नीपम् ।
युतान्यण्यन्तानाम् (फि०सु०५६) । युतादित्रितयान्तानां द्वितीय. मुदात्तम् | युत-अयुतम् । अनि-धमनिः । अणि-विपणिः ।
21
मकरवरूढपारेवतवितस्तेक्ष्वाजिंद्राक्षाक लोमाकाष्ठा पेष्ठ काशीनामादिर्वा (फि०सू०५७) । एषामादिर्द्वितीयो वोदात्तः । मकरः, वरूढ इत्यादि । छन्दसि च (फि०सू०५८) । अमकराद्यर्थ आरम्भः ! लक्ष्यानुसारादादिर्द्वितीयं वोदात्तं ज्ञेयम् ।
कर्दमादीनाञ्च (फि०सु०५९) । आदिर्द्वितीयं वोदात्तम् | कर्द्दमः । 'न्धितेजनस्य ते वा (फि०सू०६०) । आदिर्द्वितीयन्तशब्दश्चेति 'येणोदात्ताः । सुगन्धितेजनाः ।
फलान्तानाम् (फि०सू०६१) आदिर्द्वितीयं वोदात्तम् । राजादन.
:
यान्तस्यान्त्यात् पूर्वम् (फि०सु०६२) । कुलायः । थान्तस्य च नालधुनी (फि०सू०६३) | नाशब्दो लघु च उदात्ते स्तः ।
सनाथा सभा ।
शिशुमारोदुंबरबलीवर्दोष्ट्रारपुरूरवसाञ्च (फि०सू०६४) । अन्त्यात् पूर्वमुदात्तं द्वितीयं वा ।
साङ्कायकापिल्यनासिक्यदार्वाघाट नाम् [फि०सु०६५ ]। द्वितीयमुदा त्तं वा । साङ्काश्यमित्यादि ।
ईषान्तस्य हयादेरादिर्वा [फि०सू०६६] । हयादेः-हलादेः । हलीषा । लाङ्गलीषा |
उशीर दाशेरकपालपलाल शैवालश्यामाकशारीरशावहृदय हिरण्या रण्यापत्यदेवराणाम् (फि०सू०६७) । एषामादिरुदात्तः स्यात् ।
महिष्यषाढ योजयेष्टकाख्या चेत् (फि०सू०६८) । आदिरुदात्तः । महि षी जाया । अषाढा उपदधाति ।
॥ इति तृतीयः पादः ॥