________________
२५
विधिशेषप्रकरणे फिटसूत्राणि। न वृक्षपर्वतविशेषव्याघ्रसिंहमहिषाणाम् (फिसू०४०।। एषामुपमेय. नानां नादिरुदात्तः । ताल इव तालः, मेरुरिव मेरुः, व्याघ्रः, सिंहः, महिषः । ___ राजविशेषस्य यमन्वा चत् (फिन्सू०४१) । यमन्वा वृद्धः । 'आज' उदाहरणम् । 'अङ्गाः' प्रत्युदाहरणम् ।
लघावन्ते द्वयोश्च बहषो गुरुः (फि०सू०४२) । अन्त लघौ वयोश्च लध्वोः सतोः बव्हष्कस्य गुरुरुदात्तः । कल्याणः, कोलाहलः । इह गुरूणां मध्ये य आदिरित्यर्थोभिप्रेतः। तेन 'वृषाकपिः' इत्यत्र व्यपदे. शिद्भावेनादिभूते सिद्धम् । तेन "वृषाकप्यग्नि" (अष्टा०सू०४-१-३७) इत्यादिसूत्रस्था वृत्यादिग्रन्था न विरुध्यन्ते । “क्रीतवत्परिमाणात्" (अष्टा०सू०४-३-१४६) इत्यादिसूत्रस्थभाज्यादिग्रन्थाश्च सगच्छन्ते । नन्वेवमपि"अन्यतो ङीष्" (अष्टा०सू०४-१-४०) इति सूत्रे सारङ्गकल्माष. शब्दौ "लघावन्ते'' (फि०स०४३) इत्यादिना मध्योदात्ताविति हरदत्तग्रन्थो विरुध्यत इति चेत् , सत्यम् । आदिशब्द इह नान्वेतीत्येव सारम् ।
स्त्रीविषयवर्णाक्षपूर्वाणाम् (फि०स०४३)। एषां त्रयाणामादिरुदात्तः। स्त्रीविषयः-मल्लिका । वर्ण:-श्यनी, हरिणी। अक्षुशब्दात् पूर्वोऽस्त्येषान्तेनुपूर्वाः। तरक्षुः।
शकुनीनाञ्च लघुपूर्वम् (फि००४४)। पूर्व लघुदात्तस्यात् । कुक्कुटः तित्तिरिः।
नर्तुप्राण्याख्यायाम् [फिल्म०४५] । यथालक्षणं प्राप्तमुदात्तत्वं न । वसन्तः, कृकलासः।
धान्यानां च वृद्धशान्तानाम् (फि०सू०४६) । आदिरुदात्तः । कान्त:श्यामाकाः । षान्तः-माषाः ।
जनपदशब्दानामषान्तानाम् (फि०सू०४७) । केकयः।
हयादीनामसंयुक्तलान्तानामन्तः पूर्व वा (फि सु०४८) । हयिति हलः संज्ञा । पललम्, शललम् । हयादीनां किम् ? एकलः । असंयुकेति किम् ? मल्लः । इगतानाच द्वयषाम् (फिसू०४९)। आदिरुदात्तः । कृषिः ।
॥ इति द्वितीयः पादः॥ अथ द्वितीयं प्रागीषात् (फि सू०५०) । "ईषान्तस्य हयादेः" (फि सु०६६) इत्यतः प्राक् द्वितीयाधिकारः।
ज्यचां प्राङ् मकरात (फि.मू०५१)। "मकरवर ढ" (फि.सू.५७)