________________
२४ शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे प्रथमान्हि केकनिष्ठोऽल्पिष्ठः । इह नित्त्वादाद्युदात्त एव । बिल्वतिष्ययोः स्वरितो वा [
फिसू०२३] । अनयोरन्तः स्वरितो वा स्यात् । पक्षे उदात्तः।
॥इति फिट्सत्रेषु प्रथमः पादः ॥ अयादिः प्राक् शकटेः [फि०स०२४] । अधिकारोऽयम् । “शकटिशकट्या" (फि-सू०६०.) इति यावत् ।
हस्वान्तस्य स्त्रीविषयस्य [फिन्सू०२५]। आदिरुदात्तः स्यात् । वलिः, तनुः।
नविषयस्थानिसन्तस्य [फिसू०२६] | वनेन वा पः । इसन्तस्य तु सापः। नप नपुंसकम् । - तृणधान्यानोश्च द्यषाम् [फि०सू०२७] । यवामित्यर्थः। कुशाः, काशाः, माषाः, तिलाः । बचान्तु गोधूमाः।
व्रः सङ्ख्यायाः (फि०सू०२८)। पञ्च, चतस्रः। स्वाङ्गशिटामदन्तोनाम् (फि००२९)। शिट् सर्वनाम । कर्णः, ओष्ठः, विश्वः।
प्राणिनां कुपूर्वम् (फि०सू०३०) । कवर्गात् पूर्वमादिरुदात्तः। काका, वृकः । शुकेषु मे । प्राणिनां किम् ? उदकम् । __ खय्युवर्ण कृत्रिमाख्या चेत् (फि०सू०३१)। खयि परे पूर्णमादि उव. र्णमुदात्तं स्यात् । कन्दुकः। ___ उनमन्तानाम् (फि०सू०३२)। उन-वरुणं वोरिशादसम्। स्व. सारं त्वा कृण । वन-पीवान मेषम् । .. वर्णानान्तणतिनितान्तानाम् (फिसू०३३)। आदिरुदासः। पतः, हरिणा, शितिः, पृश्निः, हरित् ।
हस्वान्तस्य हुस्वमनृत्ताच्छील्ये (फि००३४) । ऋदर्ज हस्वान्तस्या. दिभूतं हस्वमुदा स्वात् । मुनिः।
अक्षस्यादेवनस्य (फि०७०३५)। आदिरुदासः। तस्य नाक्षा । देवने तु अक्षर्मा दीव्यः। __ अर्धस्यासमद्योवने (फिन्सू०३६)। अर्यो प्रामस्य। समेऽशके तु अर्द्ध पिप्पल्याः। . पोतद्रवर्थानाम् (फि०स०३७)। आदिलदाराः। पीतदुः सरलः ।
प्रामादीनाच (फि०सू०३८) । प्रामः, सोमः, यामः। 'लुबन्तस्योपमेयनामयेषस्य (फिन्सू०३१)। स्फिगन्तस्येति पाठान्तर. म्। स्किगिति लुपः प्राचां संवा । चञ्चेव चधा।