________________
विधिशेषप्रकरणे फिटसूत्राणि । छन्दसि च (फिसू०१०]। अस्वाङ्गार्थमिदम् । दक्षिणः। इह पर्वायेणाधम्तायुदाती। कृष्णस्यामृगाख्या चेत् [
फिसू०११] । “वर्णानान्तण" (फि०स०३३) इत्याधुदात्ते प्राप्तेऽन्तोदात्तो विधीयते। कृष्णानां व्रीहीणाम् । कृष्णो मोनाव वृषभः । मृगाख्यायान्तु । कृष्णो र त्र्यै।
वा नामधेयस्य [फि०सू०१३] । कृष्णस्येत्येव । अयं वा कृष्णो अश्विना । कृष्ण ऋषिः। '
शुक्लगौरयोरादिः [फि०सू०१३] । नित्यमुदात्तः स्यादित्येके। वेत्य. नुवर्तत इति तु युक्तम् । “सरो गौरो यथा पिब"इत्यत्रान्तोदात्तदर्शनात्। ___ अङ्गष्टोदकबकवशानां छन्दस्यन्तः [फि०सू०१४] । अङ्गठस्य "स्वाङ्गॉनामकुर्षादीनाम्" (फिसू०५२) इति द्वितीयस्योदात्तत्वे प्राप्ते ऽन्तोदात्तार्थ आरम्भः। वशाग्रहणं नियमार्थम् । छन्दस्येवेति। तेन लोके आधुदात्ततेत्याहुः । __ पृष्ठस्य च [फिसू०१५] । छन्दस्यन्त उदासः स्यात् वा भाषायाम् । भाषामात्रविषयं सूत्रमिदं "प्रागेकादशभ्योऽछन्दसि" (अष्टा०सू०५३-४९) "झल्युपोत्तमम्" (अष्टा०सू०६-१-१८०) "विभाषा भाषायाम्" (अष्टान्सू०६-१-१८१) इत्यादिवत् । पृष्टम् ।
अर्जुनस्य तृणाख्या चेत् [फि०सू०१६] । "उनर्वनन्तानाम्' (फि. सू०३२) इत्याचुदात्तस्यापवादः। - अर्यस्य स्वाम्याख्या चेत् [फिसू०१७) । "यान्तस्यान्त्यात्पूर्वम्।' (फि सू०६२) इति "यतोऽनाव:' (अष्टा०सू०६-१-२१३) इति वाधुदारो प्राप्ते वचनम्। __आशाया अदिगाख्या चेत् [
फिसू०१८] । दिगाख्याव्यावृत्यर्थः मिदम् । अत एव शापकादिकपर्यायस्यायुदात्तता। इन्द्र माशाभ्यम्परि।
नक्षत्राणामाविषयाणाम् [फिसू०१९] । अन्त उदात्तः स्यात् । आ. श्लेषानुराधादीनां "लघावन्ते' (
फिसू०४२) इति प्राप्ते ज्येष्ठाविष्ठा. घनिष्ठानां इष्टनन्तत्वेनाद्युदात्ते प्राप्ते वचनम् ।
न कुपूर्वस्य कृत्तिकाख्या चेत् [फिसू०२०] । अन्त उदासो न। कृत्तिका नक्षत्रम् । केचित्तु कुपूर्वो य आप तद्विषयाणामिति व्याख्याय 'आर्यिका' 'बहुलिका' इत्यत्राप्यन्तोदात्तो नेत्याहुः।
घृतादीनाञ्च [फि०सू०२१]। अन्त उदात्तः। घृतं मिमिले। भाकृतिगणोयम् ।
ज्येष्ठकनिष्ठयोग्यसि [फि०सू०२२] । अन्त उदासः स्यात् । ज्येष्ठ आह चमसा। कनिष्ठ ओह चतुरः। वयसि किम् ? ज्येष्ठः, श्रेष्ठः ।