________________
२२ शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे प्रथमान्हिकेचा (कावा० ) इति यजन्तत्वादाधुदात्तत्वम् । विषयग्रहण किम् ? इभ्या क्षत्रिया । “यतोऽनावः'' (अा.सू.६-१-२१३) इत्याधुदात्त इभ्य. शब्दः । क्षत्रियशदस्तु “यान्तस्याम्त्यात्पूर्वम् (फि-सू०६२) इति मध्योदात्तः। खान्तस्याश्मादेः (
फिसू०६) । नवम्, उखा, सुखम् , दुःखम् । नखस्य "स्वाङ्गशिटाम्" (फि०सू०२९) इत्याद्युदाते प्राप्ते। उखानाम पवा. ग्वादि पाकार्थ याज्ञिकैनिर्मितो भाण्डविशेषः । तस्य कृत्रिमत्वात् "खय्युः वर्ण कृत्रिमाख्यायेत्” (फि.सू०३१) इत्युवर्णस्योदात्तत्वे प्राप्ते । सुखदुः. खयोः "नविषयस्य' (फि०स०२६) इति प्राप्ते । अश्मादेः किम् ? शिखा, मुखम् । मुखस्य "स्वाङ्गशिटाम्" (फि०स०२९) इति "नविषयस्य' (फि. सू०२६) इति वा आद्युदात्तत्वं शिखायास्तु दीर्घान्ततया "स्वाङ्गशिटाम्" (फि०स०२९) इत्यस्थाप्राप्तावपि अश्मादेरिति पर्युदासेनाद्युत्तत्वं प्राप्यते । तथा च (१) "शोङः खो निद्मस्वश्च" इति उणादिषु नित्त्वमुक्तम् । वस्तु. तस्तु तदेव शरणम् । “शको निधो ललाटास्थिन" (अको०३-३-१८) इति कोशादस्थिवाचकस्य "स्वाङ्गशिटाम्" (फि०सू०२९) इत्याधुदात्त. स्थाव्यावृस्या चरितार्थस्याश्मादेरित्यस्य झापकत्वायोगात् ।।
हिष्ठवरसरतिशत्यान्तानाम् (फि.सू०७)। एषामन्त उदात्तः स्यात् । अतिशयेन बहुलो बंहिष्ठः । नित्वा(२)दायुदाते प्राप्ते। बंहिष्ठरश्वैः सु. वृता रथेन यबंहिष्ठ नातिविदे इत्यादौ व्यत्ययादायुदात्तः । संवत्सरः। अव्ययपूर्वपदप्रकृतिस्वरो बाध्यते। सप्ततिः । अशीतिः । "लघावन्ते" (फि०स०४२) इति प्राप्ते। चत्वारिंशत् । इहापि प्राग्वत् । अभ्यूर्वानामभृथस्यायोः । अध्ययपूर्वपदप्रकृतिस्वरोत्र बाध्यते ।।
दक्षिणस्य साधौ (फि०सू०८) । अन्त उदात्तः स्यात् । साधौ किम् ? व्यवस्थायां सर्वनामतवा "स्वाङ्गशिटाम्' (फि०सं०२९) इत्याधुदाचो यथा स्यात् । अर्थान्तरे तु "लघावन्ते" (फि०स०४२) इति गुरुरुदासः। "दक्षिणः सरलोदारपरच्छन्दानुवर्तिषु" इति कोशः।
स्वाडाख्यायामादिषु (फि-सू०९) । इह दक्षिणस्याद्यन्तौ पर्यायेण:वाती स्वादिक्षिणो बाहुः। आख्याग्रहणं किम् ? प्रत्यङ्मुखमासीनस्य वामपाणिर्दक्षिणो भवति ।
(१)मनु बापूणादिपुस्तकेषु "शीडोहस्वच" (उ०सू०७१२) इत्येव पाठा "शीलयोनि स्व" इति नास्ति इत्यरुचेरोह-वस्तुतस्विति ।
(२) नित्यादिमित्यम्" अशा०६-१-१९७. इत्यनेनेत्यर्थः ।