________________
विधिशेषप्रकरणे फिटसूत्राणि ।
२१ भवति । अग्निमीळे, पुरोहितमित्यादौ त्ववग्रहेऽपि भवत्येकश्रुतिः । यथा सन्धीयमानानामित्यतिदेशात् । इति शब्दात्परस्य तु "पुरुहूत इति पुरु. हूतः" इत्यादौ न भवति परिग्रहे त्वनार्षान्तादिति प्रातिशाख्ये विशेषवच. नात् । एवमन्वेतवा इत्यादावपि । “पद्यादींस्तु व्युदात्तानाम्" [ऋ०मा०] इतिनिषेधादिति दिक् । ___उदात्तस्वरितपरस्य सनतरः (अष्टा०सू०१-२-४०) । उदात्तस्वरितो परौ यस्मात्तथाभूतस्यानुदात्तस्य अनुदात्ततरः स्यात् । अग्निम् । कन्या । स्यादेतत् । "इमं मे" इति मन्त्रे शुतुद्रिशब्दस्य पादादित्वेन निघाताभा. वादाधुत्ततया तस्मिन्परे सरस्वतीतीकारस्य सनतर इष्यते एकश्रुतिरेव तु प्राप्नोति। नवसूच्या उत्कर्षेणासिद्धतया सन्नतरायोगात् । उक्तं हि-"प्र. वत्रासिद्ध नास्ति विप्रतिषेधोऽभावादुत्तरस्य'' इति । सत्यम् । “नमुने" (अष्टान्सू०८-२-३) इत्यत्र नेति योगविभागान दोषः। 'देवदत्तन्यङ् इत्यत्र तु "न्यधिच" (अष्टा सू०६-२-५३) इति पूर्वपदप्रकृतिस्वरे "उदा. तस्वरितयोर्यणः" (अष्टान्सू०८-२-४) इत्यञ्चत्यकारस्य स्वरितः पूर्वस्य सन्नतरं प्रति नासिद्धः। प्रकरणे उत्कर्षात् ।।
स्वरसूत्रप्रसङ्गास्फिटसूत्राणि व्याख्यायन्तेफिषोन्त उदात्तः (फिन्सू०१)। फिष् इति प्रातिपदिकस्य प्राचां संज्ञा । फिषोन्त उदात्तः स्यात् । उचैः।
पाटलापालङ्काम्बासागरार्थानाम् (फि०सू०२) । एतदर्थानामन्त उदात्तः स्यात् । पाटला । “लयावन्ते" (फि.सू ०४२) इति प्राप्त । अपा. लङ्कः वृक्षविशेषः । इहापि प्राग्वत् । अम्बार्थः-माता । "उनर्वत्रन्तानाम्" (फि सू०३२) इत्यायुदात्ते प्राप्ते । सागरः-समुद्रः, "लघावन्ते" (फि०सू० ४२) इति प्राप्त ।
गेहार्थानामस्त्रियाम् (फि०सू०३)। गेहं-गृहम् । “नविषयस्य" फि० सू०२६) इति प्राप्ते । अस्त्रियां किम् ? शाला। अत एव पर्युदासानापकाच्छालाशन्द आधुदात्तः ।
गुदस्य च (फिन्सू०४) । अन्त उदात्तः स्यान्न तु स्त्रियाम् । गुदम् । अस्त्रियां किम् ? आन्त्रेभ्यस्ते गुदाभ्यः । “स्वाङ्गशिटामदन्तानाम्। (फि. १०२९) इत्यन्तरङ्गमायुदात्तत्वम् । ततष्टाप् । .
ध्यपूर्वस्य स्त्रीविषयस्य (फिन्सू०५) । नित्यत्रोलिङ्गस्य धकारयकार: पूर्वो योऽन्त्योऽच स उदात्तः । अन्तर्धा । "स्त्रीविषयवर्णनानाम्" इति प्राप्ते । छाया, माया, जाया। "यान्तस्थान्त्यात्पूर्वम्" (फि०स०६२) इत्यायुदासत्वे प्राते । खोति किम् ? बायम् । “बहिषष्टिलोपो यत्र