________________
२० शब्दकौस्तुभप्रथमाध्यायद्वितीयपादे प्रथमान्हिकेयथा पिब" इति मन्त्रवर्णात् । पूर्ववद् द्वावुदात्तौ ततस्त्रयोनुदात्ताः । अहेत्युदात्तौ। चत्वारोऽनुदात्ताः । कौशीत्युदात्तौ । चत्वारोऽनुदात्ताः । गौतेत्युदात्तौ। चत्वारोऽनुदात्ताः । श्व इत्युदात्तम् । सुत्यामित्यन्तोदात्तम्। "संज्ञायां समज" (अष्टा सू०३-३-९९) इति क्यपो विधाने उदात्त इत्य. नुवृत्तेः । आगेति द्वावुदात्तौ चत्वारोऽनुदात्ताः । अत्र वार्तिकानि
असावित्यन्तः (का०वा० ) । तस्मिन्नेव निगदे प्रथमान्तस्यान्त उदात्तः स्यात् । गाग्र्यो यजते । त्रिस्वरेण प्राप्त आधुदात्तोऽनेन बाध्यते। ___ अमुष्यत्यन्तः (काल्वा०) । षष्ठ्यन्तस्यापि प्राग्वत् । दाक्षेः पिता यजते।
स्यान्तस्योपोत्तमं च (कावा०) । चादन्तः । तेन द्वाबुदात्तो । गा. य॑स्य पिता यजते।
वा नामधेयस्य (काभ्वा०) । स्यान्तस्य नामधेयस्य उपोत्तममुदात्तं वा स्यात् । देवत्तस्य पिता यजते !
देवब्रह्मगोरनुदासः [अष्टान्सू०९-२-३८] । "स्वरितस्य तदात्तः" (अ. शान्सू०२-२-३३) इति पूर्वसूत्रशेषस्यायमपवादः । देवब्रह्मणोः स्वरित. स्यानुदात्तः स्यात् सुब्रह्मण्यायाम् । देवा ब्रह्माण आगच्छत । द्वयोरप्या. मन्त्रितायुदात्तत्वे शेषनिघाते च "उदात्तादनुदात्तस्य स्वरितः" (अष्टा० सू०८-४-६६) तस्यानेनानुदात्तः। द्वितीयस्य आणमिको निघातस्तु न भ. पति "आमन्त्रितं पूर्वमविद्यमानवत्" [अष्टा०सू०८-१-७२] इति पदात्परत्वाभावात् । ततः प्राचीनपदस्य तु भित्रवाक्यस्थत्वात्।ये तु देवा ब्रह्माण इति सामानाधिकरण्येन व्याचक्षते । तन्मते "विभाषितं विशेषवचने" [अष्टा०सू०८-१-७४] बहुवचनमिति पक्षे विद्यमानतया द्वितीयस्य निघा. तः। प्रकृतसूत्रेण स्वरितनिघातस्तु वकारस्यैव । तथा च भाष्यम्-"देव. ब्रह्मणोरनुदात्तत्वमेके इच्छन्ति । देवा ब्रह्मागः इति द्विः पाठः । उदात्तौ द्वावेको वेति विकल्याभिप्रायेग । तत्र द्वितीययो प्रकृतसूत्रे ब्रह्मग्रहणं न कर्तव्यम्"।
स्वरितात्संहितायामनुदात्तानाम् [अठासू०१-२-३९] । स्वरिता' त्परेषामनुदात्तोनामेकश्रुतिः स्यात्संहितायाम् । इमं मे गङ्गे यमुने सर• स्वति । अनुदात्तानामिति जातौ बहुवचनम् । तेनैकस्य द्वयोश्च भवत्येव । संहिताग्रहणं झापकम-“अन्यत्र पनमोनिईशे कालो न व्यवधायकः" इति तेन "
तितिः (अया०स०८-१-२८) नि नमानः पदपाठेऽपि