________________
विधिशेषप्रकरणे एकश्रुतिनिधिसूत्रम् । न्दिन्नहल्यायै जार कौशिक ब्राह्मण गौतमब्रुवाण श्व: सुस्यामागच्छ मघवन् सुब्रह्मणि साधुरिति यत् । तित्त्वात् स्वरितः तस्य टापा सहै. कादेशः स्वरितानुदात्तयोरान्तर्यात्स्वरितः । ततो निपातेन ओंशब्देन "ओमाङोश्च" (अष्टा सू०६-१-९५। इत्युदात्तस्वरितयोरेकादेशः स्व. रित एव । “एकादेश उदात्तेनोदात्तः" (अष्टा सू०८-२-५) इत्युदात्त. विधिस्तु नेह प्रवर्तते अनुदात्तस्येत्यनुवृत्तः । ततः "स्वरितस्य तूदात्तः" (अष्टान्सू०१-२-३७) इति प्रकृतसूत्रेणैवोदात्तः इति वृत्तिकारकैयटहरदसादयः । वस्तुतस्तु नेदं युक्तम् । “एकादेश उदात्तेन" (अष्टा सू०८-२-५) इत्यत्रानुदात्तानुवृत्ती प्रमाणाभावात् । 'कावरम्मरुतः' इत्यत्रोदात्तपाठा. च्च । अत एव प्रातिशाख्ये "उदात्तवत्येकीभावे उदात्तं सन्ध्यमक्षरमनुदात्तोदये पुनः स्वरितं स्वरितोपधे" इत्युक्तम् । इह हि पूर्वार्द्ध अनुदा. त्तग्रहणमकुर्वत उत्तरत्र च कुर्वतः पुनःशब्देन पूर्वान्वयभ्रमं वारयतः स्पष्ट एवोक्त आशयः । यत्तु "तस्यादित" (अष्टान्सू.१-२-३२) इति सूत्रे "स्वरितोदात्तार्थञ्च" (का०वा०) इति वार्तिके "यः सिद्धः स्वरितः सुब्रह्मण्योम्" इति भाष्यम्, तत्प्रौढिवादमात्र निष्कर्षे तु "देवब्रह्मणोः" (अष्टान्सू०१-२-३८) इतिवत् "स्वरितस्य तूदात्त" (अष्टा०सू०१-२-३७) इत्यपि नवसूयुत्कर्षनापकमेवेत्यवधेयम् । 'इन्द्र' इत्यामन्त्रितमाधुदा. तम् । आष्टमिको निघातस्तु भित्रवाक्यत्वान भवति । द्वितीयो वर्णोऽनुदात्तः । “उदात्तादनुदात्तस्य स्वरितः" (अष्टा सू०८-४-६६) तस्यानेनोदात्तः । न चास्मिन् कर्तव्ये स्वरितस्यासिद्धत्वम्, “पतत्काण्डमु. कृष्यते" इत्युक्त्वात् । अत एवास्मिन्नुदात्ते कृते शेषनिघातोपि न । यथोद्देशपक्षेप्यनुदात्तपरिभाषायां कर्तव्यायामसिद्धत्वेन वय॑मानाभावात। तेन द्वावप्युदात्तो। आदात्तः ततः परस्य "उदात्तादनुदासस्य स्वरितः" (अष्टा०सू०८-४-६६) इति स्वरितस्यानेनोदात्तः । छकाराकारोऽनदात्तः। न च तस्य "उदात्तादनुदात्तस्य' (अष्टान्सू०८-४-६६) इति स्वरितः शङ्कयः । प्रकरणोत्कर्षेणास्यासिद्धत्वात् । 'हरिव आगच्छा इत्यत्रोक्तप्रक्रियया चत्वार उदाताः । वकारच्छकारावनुदात्तौ । मेधातिथेरिति षष्ठ्यन्तस्य पराङ्गवद्भावः । आमन्त्रिताद्यदात्तः । धाशब्दस्य "उदात्तात्' (अष्टा०स०८-४-६६) इति स्वरितत्वे ऽनेनोदात्तः। ततश्चत्वारोऽनुदात्ताः । वृषेति पूर्ववद् द्वावुदातौ पश्चानुदासाः । "इत्याधीवतम्" (ऋ००) इति “अददा अर्भाम्" (ऋ०वे.) इति च मन्त्रावत्रानुसन्धेयौ । तेन पराङ्गवद्भावे उपजीव्यं सामर्थ्य स्फ. टीभवति । गीगा' इत्यत्र गौरवदयस्कर नीति विग्रहः । “सरो गौरो