________________
३३६ शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाहिके"क्यचि च" (पा०सू०७-४-३३) इति ईत्वं न स्यात् । तस्मात्क्यजेव कार्यो ङित्वं च।
पुच्छभाण्डचीवराणिङ् (पा०सू०३-१-२०) ॥ करण इत्यनुवृत्तेः क्रियाविशेषे पुच्छादुदसने व्यसने पर्यसने च । उदसनमुक्षेपणम्। व्य सनं-विविधं विरुद्धं वाउतक्षेपणम् । पर्यसनं-परितःक्षेपणम् । उत्पुच्छयते । विपुच्छयते । परिपुच्छयते ।
भाण्डात्समाचयने (का०वा०) ॥ समाचयनं राशीकरणम् । सम्भा. ण्डयते । भाण्डानि समाचिनोतीत्यर्थः ।
चीवरादर्जने परिधान वा (काल्वा०) ॥ संचीवरयते भिक्षुः । वि. राण्यर्जयति परिधत्ते घेत्यर्थः । पिङो गकारः सामान्यग्रहणार्थों न तु वृद्ध्यर्थः, असम्भवात् । हुकारस्तदविघातार्थः आत्मनेपदार्थश्च । अत एव पुच्छादय उत्तरसुत्रे न निवेशिताः।
मुण्डमिश्रश्लणलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् (पा०स० ३-१-२१) ॥ एभ्यो दशभ्यः कृअर्थ णिच् स्यात् । मुण्डं करोति मु. ण्डयति । मिश्रयति । श्लक्ष्णयति । लवणयति ।
व्रतागोजने तनिवृत्तौ च (का०वा०)॥ पयः शूद्रानं वा ब्रतयति ।
वस्त्रात्समाच्छादने (का०वा) ॥ संवस्त्रयति । इह भोजनतनिवृत्ती. व्रतशब्दस्याएँ । समाच्छादनं तु वनशब्दस्य । प्रत्ययस्तु कृष। श्रूयते च भोजने व्रतशब्द:-"यदस्य पयो व्रतं भवति । आत्मानमेव त. वर्धयति । त्रिवतो वै मनुरासीत् । द्विवता असुराः । एकवता देवाः"ह. ति । पस्पशायां च-"शक्यञ्चानेन श्वमांसादीन्यपि व्रतयितुम्" इति। अ. यमेव व्रतशब्दो दर्शादिवद्विपरीतलक्षणया तनिवृत्ती वर्तते । 'संवस्त्र. यति प्रावारम'इत्यत्र प्रावारमाच्छादयीत्यर्थ इति माधवः।
हलादिभ्यस्त्रिभ्यो ग्रहणे प्रत्ययः । हलिं गृहाति हलयति । कलिं गृहाति कलयति । कृतं गृह्णाति कृतयति ।
तुस्तानि विहन्ति वितूस्तयति । 'तूस्तं केशः' इति श्रीमद्रः । जटीभूताः केशा इति न्यासः । पापमिति वैजयन्ती।
स्यादेतत्, “प्रातिपदिकाद्धात्वर्थे" (ग०स०) इत्येव सर्वमिदं सि. द्धम् । न च "तत्करोति" (ग०सू०) इत्यादिना तत्र धात्वर्थनियमः, राजानमतिकान्तवान् अत्यरराजदित्यादेरपीष्टत्वात् । ततिक मुण्डादि सूत्रेणेति चेत् ?
अत्राहुः, मुण्डयति माणवकं, मिश्रयत्यन्नं, श्लक्ष्णयति वलं, लव.