________________
प्रत्ययाधिकारे नामधातुप्रकरणम् ।
३३५
कुट छेदने (चु०मा०१६५ ) आकुस्मीयः । कोटयति कोटयते वा कोटा, तां करोति कोटायते ! पोटोक्ता, पोटायते । सोटा' इति पाठे धात्वर्थोऽन्वेषणीयः । 'मोटाइति पाठे तु मुट सञ्चूर्णन(चु०प०८१)चुरा. दिः, प्रदर्शने भ्वादिः । प्रदर्शनाक्षेपयोस्तुदादौ (तु०प०९४)। मोटयतीति मोटा, मोटायते । प्रुष प्लुष दाहे (भ्या०प०५५,५६) । कर्मणि कः, पृष्टा प्लुष्टातां करोति रुष्टायते, प्लुष्टायते। उज्ज्वलदत्तस्तु"अशूप्रूषिलटि. कणिखटिविशिभ्यः क्वन्" (उ०सू०१५७) इति सूत्रे 'रुस्वास्या. हतुसूर्ययो: 'रुम्वा जलकणिका' इति रत्नमतिः। रुष स्नेहनादा. विति धातुः 'रुस्वायते' इत्युदाहरन् इह वार्तिके 'प्रुष्या' इति पाठ. मुपन्यस्तवान् ।
सुखादिभ्यः कर्तृवेदनायाम् (पासू०३-१-१८)॥कत इति पृथक्पदं लुप्तषष्ठीकम् । वेदना ज्ञानम् । “विद चेतनाख्यानविवासेषु" (चु०मा० १७५) इत्यस्माच्चुरादिण्यन्ताभावे "ण्यासश्रन्थो युच्"(पासू०३-३१०७)। “घट्टिवन्दि विदिभ्यश्च" (कावा) इति औपसङ्ख्यानिको वा । कर्तृत्वं च श्रुतवेदनक्रियापेक्षम् । तदयमर्थः-वेदनक्रियायाः कर्तुरा. धेयभावेन सम्बन्धिभ्यः सुखादिभ्यः कर्मभ्यो .वेदनायाम क्यङ् स्यात् । सुखं घेदयते सुखायते । कर्तृग्रहणं किम् ? सुखं वेदयते प्रसा. धको राक्षः । अयं वेदिः आकुस्मीयः । एवं च 'वेदयति इति केषांचित्पा रस्मैपदपाठः प्रामादिकः । अत्र श्लोकगणकार:--
सुखदुःखगहनछास्तृप्रालीकप्रतीपकरुणाश्च ।
कृपणः सोढ इतीमे सुखादयो दश गणे पठिताः॥ सोढं सहनमभिभवो वा । गणरत्नमहोदधौ तु आम्रशब्दो. ऽपीह पठ्यते ।
नमोवरिवश्चित्रङ क्यच् (पा०सु०३-१-१९)॥ करणग्रहणमनुवृत्त मभिधानशक्तिस्वाभाव्यादिह क्रियाविशेषपरम् । तेन नमसः पूजा. यां, वरिवसः परिचर्यायां, चित्रङ आश्चर्ये, क्यच् स्यात् । नमस्यति देवान्, नमस्कारेण पूजयतीत्यर्थः । वरिवस्यति गुरुन् । शुश्रूषत इत्य. र्थः। चित्रीयते । 'विस्मयते इत्यर्थः, 'विस्माययते' इत्यन्ये । तथा च मा. यामृगं प्रकृत्य भट्टिराह-"ततश्चित्रीयमाणोऽसौ" इति । अत्र चित्रको ङित्करणादवयवे कृतं लिङ्गं समुदायस्य विशेषकं भवतीति वाच्यम् । तथा सति क्यजन्तादात्मनेपदम् । न चैवं शब्दवैरादिसूत्रे चित्रश. ब्दोऽपि पठ्यतां क्य.व तङ् भविष्यतीति वाच्यम् , तथा सति हि