________________
३३४
शब्दकौस्तुभतृतीयाध्यायप्रथमपादे द्वितीयाहिके
कर्मणो रोमन्थतपोभ्यां वर्तिचरोः (पा०सू०३-१-१५) ॥ कर्मण इति पञ्चमी, रोमन्धतपोभ्यामित्यनेन सामानाधिकरण्यात् । प्रत्येकं सम्ब धारवेकवचनम् । वर्तीति ण्यन्तादृतेः "ण्यासश्रन्थोयुच्"(पा०स०३-३१०७) इति युचि प्राप्ते अत एव निपातनात् तिन् । चरतेः सम्पदादि. स्वादावे किए । रोमन्थतपोम्यां कर्मभ्यां यथासङ्ख्यं वर्तिचरोरर्थयोः क्यङ् स्यात् । रोमन्थं वर्तयति रोमन्थायते।
हनुचलन इति वक्तव्यम् (का०वा०) ॥ हनुचलनेनात्र चर्वितस्य मुखप्रदेशे आकृष्य चर्वणं लक्ष्यते । नेह-कीटो रोमन्थं वर्तयति । अपानप्रदेशानिःसृतं द्रव्यं कीटो चर्तुलं कपेतीत्यर्थ इति न्यासकारहरदत्तौ । अपानप्रदेशानिःसृतमश्नातीत्यर्थ इति तु कैयटो व्याख्यत् । तपस्यति, यह त प्राप्तः । तस्मात--
तपसः परस्मैपदं च (काषा०)। इति वकन्यम् । एवं च “नमोवरि. व" (पासू०३-१-१९) इत्यादिसत्र एव तपःशब्दः पठितुमुचितः । तथा तु न तमित्येव ।
बाप्पोमभ्यामुखमने (पासू०३-१-१६) कर्मणः ॥ क्यडिति वर्तते । बाप्पमुखमति बाप्पायते । अण्माणमुद्वमति ऊष्मायते ।
फनाति वक्तव्यम् (काभ्वा०) ॥ फेनायते ।
शब्दवैरकलहाम्रकण्वमेघेभ्यः करणे (पासू०३-१-२७)। एभ्यः कर्मभ्यः करोत्यर्थे क्या स्यात् ।शन्दं करोति शब्दायते । एवं वैरावते। कलहायते । अभ्रायते । कण्वायते । मेघायते । “तत्करोति" (ग०१०) इति णिचि प्राऽयमारम्भः । पक्षे णिजपीप्यते-'शब्दयति' इति । तदर्थ मण्डूकप्लुत्या "भृशादिभ्यो भुवि" (पासू०३-१-१२) इति सत्रा. चकारोऽत्रानुवर्तत इति न्यासकारः । अत्र वार्तिकम्--
सुदिनदुर्हिनाभ्याश (कावा) ॥ सुदिनायते । दुर्दिनायते । नीहाराच्च (काभ्वा०) ॥ नीहारायते । अटाहाशीकाकोटापोटासोटाप्रुष्टाप्लुष्टाग्रहणं कर्तव्यम् (कावा०)॥ पोटा स्त्रीपुंसलक्षणा । अतोऽन्ये क्रियावचना इति सुन्धातुवृत्तौ माध. वः । अट गतौ (भ्वा०1०२९६)। अस्तीत्यर। । अचि टाए , तां करोति अटायते । अट्ट अतिक्रमसियोः (चु०३०२८) "गुरोश्च इलः" (पा०स० ३-३-१०३) इत्यकार:-अट्टा, तां करोति अट्टायते । शीक सेचने (भ्वा० आ०७५) तालव्यादिः । दन्त्यादिरिति तु धनपालकाश्यपौ। गुरोश्चेत्य. कार:-शीका, तां करोति शीकायते इति तद्धातुव्याख्यायां मा. धवः । कुट कौटिल्ये ( तु०प०८६ ) तुदादिः, तुमण्णिन् ।